SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३६ आचार्यश्रीअभयदेवसुरिविरचितटीकासहिते समवायाङ्गसूत्रे त्रिचत्वारिंशत्स्थानकम् । जातौ जीवदेहेषु स्त्र्यादिलिङ्गाकारनियमो भवति तत् सूत्रधारसमानं निर्माणनामेति. पञ्चम-छट्ठीओ समाओ त्ति दुःषमा एकान्तदुःषमा चेत्यर्थः, पढम-बीयाउ त्ति एकान्तदुःषमा दुःषमा चेति ।।४२।। [सू० ४३] तेतालीसं कम्मविवागज्झयणा पण्णत्ता । 5 पढम-चउत्थ-पंचमासु तीसु पुढवीसु तेतालीसं निरयावाससयसहस्सा पण्णत्ता । जंबुद्दीवस्स णं दीवस्स पुरथिमिल्लाओ चरिमंताओ गोथुभस्स णं आवासपव्वतस्स पुरथिमिल्ले चरिमंते एस णं तेयालीसं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । एवं चउद्दिसिं पि दोभासे संखे दयसीमे । 10 महालियाए णं विमाणपविभत्तीए ततिए वग्गे तेतालीसं उद्देसणकाला पण्णत्ता । [टी०] त्रिचत्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, कम्मविवागज्झयण त्ति कर्मण: पुण्य-पापात्मकस्य विपाकः फलं तत्प्रतिपादकान्यध्ययनानि कर्मविपाकाध्ययनानि. एतानि च एकादशाङ्ग-द्वितीयाङ्गयोः सभाव्यन्त इति । जंबुद्दीवस्स णमित्यादि. 15 जम्बूद्वीपस्य पौरस्त्यान्ताद् गोस्तुभपर्वतो द्विचत्वारिंशद्योजनानां सहस्राणि तद्विष्कम्भश्च सहस्रं तदधिकाया द्वाविंशतेरल्पत्वेनाविवक्षणादेवं च त्रिचत्वारिंशत् सहस्राणि भवन्तीति. एवं चउद्दिसिं पि त्ति उक्तदिगन्तर्भावेन चतस्रो दिश उक्ताः, अन्यथा एवं तिदिसिं पि त्ति वाच्यं स्यात्, तत्र चैवमभिलाप: ‘जंबुद्दीवस्स णं दीवस्स दाहिणिल्लाओ चरिमताओ दओभासस्स णं आवासपव्वयस्स दाहिणिल्ले चरिमंते एस णं तेयालीस 20 जोयणसहस्साई अबाहाए अंतरे पण्णत्ते', एवमन्यत् सूत्रद्वयम्, नवरं पश्चिमाया शख आवासपर्वत उत्तरस्यामुदकसीम इति ।।४३।। [सू० ४४] चोत्तालीसं अज्झयणा इसिभासिया दियलोगचुताभासिया पण्णत्ता । १. "स्या तु दक' ह२ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy