SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे एकोनचत्वारिंशत्स्थानकम् । समयखेत्ते णं एकूणचत्तालीसं कुलपव्वया पण्णत्ता, तंजहा- तीसं वासहरा, पंच मंदरा, चत्तारि उसुकारा । दोच्च-चउत्थ-पंचम-छट्ठ-सत्तमासु णं पंचसु पुढवीसु एकूणचत्तालीसं निरयावाससतसहस्सा पण्णत्ता । 5 नाणावरणिजस्स मोहणिजस्स गोत्तस्स आउस्स वि एतासि णं चउण्हं कम्मपगडीणं एकूणचत्तालीसं उत्तरपगडीतो पण्णत्ताओ । [टी०] एकोनचत्वारिंशत्स्थानकं व्यक्तमेव, नवरम् आहोहिय त्ति नियतक्षेत्रविषयावधिज्ञानिनस्तेषां शतानीति । कुलपव्वय त्ति क्षेत्रमर्यादाकारित्वेन कुलकल्पा: पर्वताः कुलपर्वताः, कुलानि हि लोकानां मर्यादानिबन्धनानि भवन्तीतीह 10 तैरुपमा कृता, तत्र वर्षधरास्त्रिंशद् जम्बूद्वीपे धातकीखण्ड-पुष्करार्द्धपूर्वापराषु च प्रत्येकं हिमवदादीनां षण्णा षण्णा भावात्, मन्दरा: पञ्च, इषुकारा धातकीखण्डपुष्करार्द्धयोः पूर्वेतरविभागकारिणश्चत्वारः, एवमेते एकोनचत्वारिंशदिति । दोच्चेत्यादि द्वितीयायां पञ्चविंशतिश्चतुर्थ्यां दश पञ्चम्यां त्रीणि षष्ठ्यां पञ्चोनं लक्षं सप्तम्यां पञ्चेति यथोक्तसंख्या नरकाणामिति । नाणावरणिज्जेत्यादि, ज्ञानावरणीयस्य पञ्च 15 मोहनीयस्याष्टाविंशति: गोत्रस्य द्वे आयुषश्चतस्रः इत्येवमेकोनचत्वारिंशदिति ।।३९।। [सू० ४०] अरहतो णं अरिट्ठनेमिस्स चत्तालीसं अजियासाहस्सीतो होत्था। मंदरचूलिया णं चत्तालीसं जोयणाई उटुंउच्चत्तेणं पण्णत्ता । संती अरहा चत्तालीसं धणूई उटुंउच्चत्तेणं होत्था । भूयाणंदस्स णं [णागिंदस्स ?] नागरण्णो चत्तालीसं भवणावाससयसहस्सा 20 पण्णत्ता । खुड्डियाए णं विमाणपविभत्तीए ततिए वग्गे चत्तालीसं उद्देसणकाला पण्णत्ता । फग्गुणपुण्णिमासिणीए णं सूरिए चत्तालीसंगुलियं पोरिसिच्छायं निव्वदृइत्ता १. पंचोनलक्षं खं० ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy