________________
१३१
[सू० ३८-३९ ]
अष्टत्रिंशत्स्थानकम् ।
[सू० ३८] पासस्स णं अरहतो पुरिसादाणीयस्स अट्ठत्तीसं अज्जिआसाहस्सीतो उक्कोसिया अज्जियासंपया होत्था |
हेमवतेरण्णवतियाणं जीवाणं धणूवट्ठा अट्ठत्तीसं अट्ठत्तीसं जोयणसहस्साई सत्त य चत्ताले जोयणसते दस एगूणवीसतिभागे जोयणस्स किंचिविसेसूणा परिक्खेवेणं पण्णत्ता ।
अत्थस्स णं पव्वयरण्णो बितिए कंडे अट्ठत्तीसं जोयणसहस्साइं उड्डउच्चत्तेणं पण्णत्ते ।
खुड्डियाए णं विमाणपविभत्तीए बितिए वग्गे अट्ठत्तीसं उद्देसणकाला
पण्णत्ता ।
[टी०] अष्टत्रिंशत्स्थानकं व्यक्तमेव, नवरं धणुपट्टं ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य 10 हैमवत-हैरण्यवताभ्यां द्वितीय-षष्ठवर्षाभ्यामवच्छिन्नस्यारोपितज्यधनुः पृष्ठाकारे परिधिखण्डे धनुःपृष्ठे इव धनुः पृष्ठे उच्येते, तत्पर्यन्तभूते ऋजुप्रदेशपङ्क्ती तु जीवे इव जीवे इति । एतत्सूत्रसंवादिगाथार्द्धं चत्ताला सत्त सया अडतीस सहस्स दस कला य धणु [बृहत्क्षेत्र० ५५ ] त्ति। तथा अत्थस्स त्ति अस्तो मेरुर्यतस्तेनान्तरितो रविरस्तं गत इति व्यपदिश्यते तस्य पर्वतराजस्य गिरिप्रधानस्य द्वितीयं काण्डं 15 विभागोऽष्टत्रिंशद्योजनसहस्राण्युच्चत्वेन भवतीति, मतान्तरेण तु त्रिषष्टिः सहस्राणि,
*
यदाह
मेरुस्स तिन्नि कंडा पुढवोवलवइरसक्करा पढमं । रयए य जायरूवे अंके फलिहे य बीयं तु ॥ एक्कागारं तइयं तं पुण जंबूणयामयं होड़ | जोयणसहस्स पढमं बाहल्लेणं च बीयं तु ॥ तेव सहस्साइं तइयं छत्तीस जोयणसहस्सा |
*
मेरुस्सुवरिं चूला उव्विद्धा जोयणदुवीसं ॥ [ बृहत्क्षेत्र० ३१२-१४] ति ॥३८॥
[सू० ३९] नमिस्स णं अरहतो एगूणचत्तालीसं आहोहियसया होत्था ।
१. बिडयं तु खं० | बितियं च हे२ ॥
5
20