________________
१३३
[सू० ४०-४२]
चत्वारिंशदेकचत्वारिंशद्-द्विचत्वारिंशत्स्थानकानि । णं चारं चरति । एवं कत्तियाए वि पुण्णिमाए । ___ महासुक्के कप्पे चत्तालीसं विमाणावाससहस्सा पण्णत्ता ।
[टी०] चत्वारिंशत्स्थानकं व्यक्तम्, नवरं वइसाहपुण्णिमासिणीए त्ति यत् केषुचित् पुस्तकषु दृश्यते सोऽपपाठः, फग्गुणपुण्णिमासिणीए त्ति अत्राध्येयम्, कथम् ?, उच्यते. पोसे मासे चउप्पया [उत्तरा० २६।१३] इति वचनात् पौषपौर्णमास्यामष्ट- 5 चत्वारिंशदगुलिका सा भवति, ततो माघे चत्वारि फाल्गुने च चत्वारि अङ्गुलानि पतितानीत्येवं फाल्गुनपौर्णमास्यां चत्वारिंशदगुलिका पौरुषीच्छाया भवति, कार्त्तिक्यामप्येवमव, यतः चेत्तासोएसु मासेसु तिपया होइ पोरुसी [उत्तरा० २६।१३] इत्युक्तम्, ततः पदत्रयस्य षट्त्रिंशदङ्गुलप्रमाणस्य कार्तिकमासातिक्रमे चतुरगुलवृद्धौ चत्वारिंशदङ्गुलिका सा भवतीति ।।४०।।
10 [सू० ४१] नमिस्स णं अरहतो एक्कचत्तालीसं अजियासाहस्सीओ होत्था।
चउसु पुढवीसु एक्कचत्तालीसं निरयावाससयसहस्सा पण्णत्ता. तंजहारयणप्पभाए पंकप्पभाए तमाए तमतमाए ।
महल्लियाए णं विमाणपविभत्तीए पढमे वग्गे एक्कचत्तालीसं उद्देसणकाला पण्णना।
15 [टी०] एकचत्वारिंशत्स्थानकं सुगमम्, नवरं चउसु इत्यादि क्रमेण सूत्रोक्तासु चतसृषु प्रथम-चतुर्थ-षष्ठ-सप्तमीषु पृथिवीषु त्रिंशतो दशानां च नरकलक्षाणां पञ्चोनस्य चैकस्य [लक्षस्य] पञ्चानां च नरकाणां भावाद्यथोक्तसंख्यास्ते भवन्तीति ।।४१।।
[सू० ४२] समणे भगवं महावीरे बायालीसं वासाइं साहियाइं सामण्णपरियागं पाउणित्ता सिद्धे जाव प्पहीणे ।
20 जंबुढीवस्स णं दीवस्स पुरथिमिल्लाओ चरिमंताओ गोथुभस्स णं आवासपव्वतस्स पच्चत्थिमिल्ले चरिमंते एस णं बातालीसं जोयणसहस्साई अबाहाते अंतरे पण्णत्ते । एवं चउद्दिसि पि दोभासे संखे दयसीमे य ।
कालोए णं समुद्दे बायालीसं चंदा जोतिंसु वा जोइंति वा जोतिस्संति ? श्यतां १०८७ टी० ।।