________________
चतुस्त्रिंशत्स्थानकम् ।
१२५
यत्तनथा स्थानं निषदनस्थानमिति प्रक्रम इत्येकानविंशतितमः १९, तथा उभयो पासिं च णं अरहंताणं भगवंताणं दुवे जक्खा कडयतुडियथंभियभुया चामरुक्खेवं करेंति त्ति कटकानि प्रकोष्ठाभरणविशेषाः त्रुटितानि बाह्वाभरणविशेषाः तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ देवाविति विंशतितमः २०. बृहद्वाचनायामनन्तरीक्तमतिशयद्वयं नाधीयते, अतस्तस्यां पूर्वेऽष्टादशैव, अमनोज्ञानां 5 शब्दादीनामपकर्षः अभाव इत्येकानविंशतितमः १९, मनोज्ञानां प्रादुर्भाव इति विंशतितमः २०. पच्चाहरओ त्ति प्रत्याहरतो व्याकुर्वतो भगवतः हिययगमणीओ त्ति हृदयङ्गम: जोयणनीहारि त्ति योजनातिकामी स्वर इत्येकविंशः २१, अद्धमागहाए त्ति प्राकनादाना षण्णा भाषाविशेषाणां मध्ये या मागधी नाम भाषा रसोर्लशो मागध्याम् । । इत्यादिलक्षणवती सा असमाश्रितस्वकीयसमग्रलक्षणाऽर्द्धमागधीत्युच्यते, तया 10 धर्ममाख्याति. तस्या एवातिकोमलत्वादिति द्वाविंश: २२, भासिज्जमाणीति भगवताऽभिधायमाना आरियमणारियाणं ति आर्यानार्यदेशोत्पन्नानां द्विपदा मनुष्याश्चतुष्पदा गवादयः मृगा आटव्याः पशवो ग्राम्याः पक्षिण: प्रतीताः सरीसृपा उर: पारमप्पा भुजपारसप्पश्चेिति, तेषां किम् ? आत्मन आत्मन: आत्मीयया आत्माययत्यर्थः, भाषातया भाषाभावेन परिणमतीति सम्बन्धः, किम्भूताऽसौ 15 भाषा ? इत्याह- हितम् अभ्युदयं शिवं मोक्षं सुखं श्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदति त्रयोविंश: २३, पुव्वबद्धवेरे त्ति पूर्वं भवान्तरेऽनादिकाले वा जातिप्रत्यय बद्धं निकाचितं वैरम् अमित्रभावो यैस्ते तथा, तेऽपि च. आसतामन्ये, देवा वैमानिका असुरा नागाश्च भवनपतिविशेषाः सुवर्णाः शाभनवोपेतत्वाज्ज्यातिष्का यक्ष-राक्षस-किन्नर-किंपुरुषा: व्यन्तरभेदाः गरुडा 20 गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः, गन्धर्वा महोरगाश्च व्यन्तरविशेषा एव, एतषां द्वन्द्वः, पसंतचित्तमाणसा, प्रशान्तानि शमं गतानि चित्राणि राग-द्वषाद्यनेकविधविकारयुक्ततया विविधानि मानसानि अन्त:करणानि येषां ते
१. "अत एत सौ पास मागध्याम ।।४।२८७। रसोलंशी ।।४।२८८॥ इति हेमचन्द्रसरिविचिते प्राकतव्याकरणे।। २. दय: १५ विना ।। ३. मोक्षः सुखं खु० ११.२ । माक्षसुखं ज५ ।।