SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ म० ३४ चतुत्रिंशत्म्थानकम् । १२३ अरहओ पायमूले निप्पडिवयणा भवंति २६, जतो जतो वि य णं अरहंता भगवंतो विहरंति ततो ततो वि य णं जोयणपणुवीसाएणं ईती न भवति २७, मारी न भवति २८, सचक्कं न भवति २९, परचक्कं न भवति ३०, अतिवट्ठी न भवति ३१, अणावुट्ठी न भवति ३२, दभिक्खं न भवति ३३, पुव्वुप्पण्णा वि य णं उप्पातिया वाही खिप्पामेव उवसमंति ३४ । 5 जंबुद्दीवे णं दीवे चउत्तीसं चक्कवििवजया पण्णत्ता, तंजहा- बत्तीसं महाविदेहे, भरहे, एरवए । जंबुद्दीवे णं दीवे चोत्तीसं दीहवेयड्डा पण्णत्ता । जंबुद्दीवे णं टीव उक्कोसपदे चोत्तीसं तित्थकरा समुप्पजंति । चमरस्स णं असुरिंदस्स असुररण्णो चोत्तीसं भवणावाससतसहस्सा पण्णत्ता। 10 पढम-पंचम-छट्ठी-सत्तमासु चउसु पुढवीसु चोत्तीसं निरयावाससतसहस्सा पण्णत्ता । [टी०] अथ चतुस्त्रिंशत्स्थानके किमपि लिख्यते- बुद्धाइसेस त्ति बुद्धानां तीर्थकतामतिशेषाः अतिशया बुद्धातिशेषा:, अवस्थितम् अवृद्धिस्वभावं केशाश्च शिरोजा श्मश्रूणि च कूर्चरोमाणि रोमाणि च शेषशरीरलोमानि नखाश्च प्रतीता इति 15 द्वन्द्वैकत्वमित्येक: १. निरामया नीरोगा निरुपलेपा निर्मला गात्रयष्टिः तनुलतेति द्वितीयः २. गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः ३, तथा पद्मं च कमलं गन्धद्रव्यविशेषो वा यत् पद्मकमिति रूढम् उत्पलं च नीलोत्पलमुत्पलकुष्ठं वा गन्धद्रव्यविशेषस्तयोर्यो गन्धः स यत्रास्ति तत्तथोच्छ्वासनिःश्वासमिति चतुर्थः ४. प्रच्छन्नमाहारनिरिम् अभ्यवहरण-मूत्रपुरीषोत्सर्गो, प्रच्छन्नत्वमेव स्फुटतरमाह- अदृश्यं 23 मांसचक्षुषा न पुनरवध्यादिलोचनेन पुंसा इति पञ्चमः ५. एतच्च द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययम् । तथा आगासगयं ति आकाशगतं व्योमवर्ति आकाशकं वा प्रकाशकमित्यर्थः, चक्रं धर्मचक्रमिति षष्ठः ६. एवमाकाशगं छत्रं १ चक्षुषां ज२ है ।। २. आगासयं ति जे१.२ ।। ३. आगासगं वाकाशकं वा प्रकाशमित्यर्थः जेर ५. आकाशकं वा प्रकाशमित्यर्थः ज५ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy