________________
१२२
आचार्यश्रीअभयदेवसरिविरचितटीकासहिते समवायाङ्गसत्र
पुरिदं यथोक्तमेव प्रमाणं भवति. प्रतिमण्डलं योजनचतुरशीत्याः साधिकायाः प्रथममण्डलमाने प्रक्षेपणादिति ।।३३।।
सू० ३४] चोत्तीसं बुद्धातिसेसा पण्णत्ता, तंजहा- अवट्टिते केस-मंसुरोम-णहे १, निरामया निरुवलेवा गायलट्ठी २, गोखीरपंडुरे मंससाणिते ३, 5 पउमुप्पलगंधिए उस्सासनिस्सासे ४, पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा ५, आगासगयं चक्कं ६, आगासगं छत्तं ७, आगासियाओ सेयवरचामरातो ८, आगासफालियामयं सपायपीढं सीहासणं ९, आगासगतो कुडभीसहस्सपरिमंडियाभिरामो इंदज्झओ पुरतो गच्छति १०, जत्थ जत्थ वि
य णं अरहंता भगवंतो चिटुंति वा निसीयंति वा तत्थ तत्थ वि य णं 10 तक्खणादेव संछन्नपत्त-पुप्फ-पल्लवसमाउलो सच्छत्तो सज्झओ सघंटो सपडातो
असोगवरपायवो अभिसंजायति ११, ईसि पिट्ठओ मउडट्ठाणम्मि तेयमंडलं अभिसंजायति, अंधकारे वि य णं दस दिसातो पभासेति १२, बहुसमरमणिज्जे भूमिभागे १३, अहोसिरा कंटया भवंति १४, उड़ अविवरीया सुहफासा भवंति १५, सीतलेणं सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता 15 संपमजिजइ त्ति १६, जुत्तफुसिएण य मेहेण निहयरयरेणुयं कजति १७,
जलथलयभासुरपभूतेणं विंटट्ठाइणा दसद्धवण्णेणं कुसुमेणं जाणुस्सेहप्पमाणमेत्ते पुप्फोवयारे कज्जति १८, अमणुण्णाणं सह-फरिस-रस-रूव-गंधाणं अवकरिसो भवति १९, मणुण्णाणं सह-फरिस-रस-रूव-गंधाणं पाउब्भावो भवति २०.
पच्चाहरतो वि य णं हिययगमणीओ जोयणनीहारी सरो २१, भगवं च णं 20 अद्धमागधाए भासाए धम्ममातिक्खति २२, सा वि य णं अद्धमागधा भासा
भासिज्जमाणी तेसिं सव्वेसिं आरियमणारियाणं दप्पय-चउप्पय-मिय-पसुपक्खि-सिरीसिवाणं अप्पप्पणो हितसिवसुहदा भासत्ताए परिणमति २३, पुव्वबद्धवेरा वि य णं देवासुर-नाग-सुवण्ण-जक्ख-रक्खस-किंनर-किंपुरिस
गरुल-गंधव्व-महोरगा अरहतो पायमूले पसंतचित्तमाणसा धम्मं निसामेंति 25 २४, अण्णतित्थियपावयणी वि य णं आगया वंदंति २५, आगया समाणा