________________
[म० ३३
त्रयस्त्रिंशस्थानकम् ।
१२१
३१. समासनेऽप्येवं ३२. त्रयस्त्रिंशत्तमा(मी?) सूत्रोक्तैव, रात्निकस्यालपतस्तत्रगत एव आसनादिस्थित एव प्रतिशृणोति, आगत्य हि प्रत्युत्तर देयमिति शैक्षस्याशातनेति
तेत्तीसं तेत्तीसं भोम त्ति भौमानि नगराकाराणि, विशिष्टस्थानानीत्यन्ये ।
तथा जया णं सूरिए इत्यादि. इह सूर्यस्य मण्डलयोरन्तरं द्वे द्वे 5 याजनेऽष्टचत्वारिंशच्चैकषष्टिभागा:, एतद्विगुणं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा:, एतावता हीनं विष्कम्भतः सर्वबाह्यमण्डलाद् द्वितीयं मण्डलं भवति, ततश्च वत्तक्षत्रपरिधिगणितन्यायेन परिधितः सप्तदशभिर्योजनैरष्टत्रिंशता चैकषष्टिभागैन्यून द्वितीयमण्डलं सर्वबाह्यमण्डलाद्भवति, एवं तृतीयमण्डले एतद्विगुणेन हीनं भवति. तथाहि- तद्विष्कम्भत एकादशभिर्योजनैनवभिश्चैकषष्टिभागैः पर्यन्तिमाद्धीनं भवति, 10 परिधितस्तु पञ्चत्रिंशता योजनैः पञ्चदशभिश्चैकषष्टिभागैयूनं भवति, तच्च त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्युत्तरे षट्चत्वारिंशच्चैकषष्टिभागा इति, तथा अन्तिममण्डलान्मण्डले मण्डले द्वाभ्यां मुहर्त्तस्यैकषष्टिभागाभ्यां दिनवृद्धिर्भवति, तथा च तृतीय मण्डले यदा सूर्यश्चरति तदा द्वादश मुहूर्त्ताश्चत्वारश्चैकषष्टिभागा मुहूर्तस्य दिनप्रमाण भवति, तदः चैकषष्टिभागीकृतेनाष्टषष्ट्यधिकशतत्रयलक्षणेन, स्थूलगणितस्य 15 विवक्षितत्वात परित्यक्ताशे ३१८२७९ तृतीयमण्डलपरिधी गुणिते सति एकषष्ट्या च पष्टिगुणितया भागे हृते यल्लभ्यते तत्तृतीयमण्डले चक्षुःस्पर्शप्रमाणं भवति, तच्च द्वात्रिंशत् सहस्राण्यकोत्तराणि ३२००१ अंशानामेकषष्ट्या भागलब्धाश्चैकानपञ्चाशत् षष्टिभागा योजनस्य - त्रयोविंशतिश्चैकषष्टिभागा योजनषष्टिभागस्य , . एतत्तृतीयमण्डले चक्षुःस्पर्शस्य प्रमाण जम्बूद्वीपप्रज्ञप्त्यामुपलभ्यते, इह तु यदुक्तं त्रयस्त्रिंशत् किञ्चिन्यूना, 20 तत्र सातिरकस्य योजनस्यापि न्यूनसहस्रता विवक्षितेति सम्भाव्यते, चतुर्दशे मण्डले
१. "जया णं भंते सांगा बाहिरतच्चं मडलं उवसंकमित्ता चार चरड तया णं एगमंगेण महत्तेणं केवइय खत्तं गच्छड ! गायमा ! पंच पंच जायणसहस्साई तिण्णि य चउरुत्तर जायणसए इग्णालीसं च टिभाए जायणस्स प्रगमगण महत्तण गच्छड तया ण इहगयस्म मणूसस्स एगाहिएहि बतीसाए जायणसहस्सहि एगणपन्नाए य द्विभाएहि जायणम्म सहिभाग च एगट्टिहा छत्ता तेवीसाए चुणियाभाएहि सूरिए चक्खप्फास हव्वमागच्छइ ।" इति जम्बद्वीपप्रजमा सप्तम वक्षस्कार ।। २. सातिरेकयोजनस्यापि जे२ ।।