________________
१२०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहित समवायाङ्गसत्र
[जाव सव्वदुक्खाणं अंतं करेस्संति ३।
[टी०] अथ त्रयस्त्रिंशत्स्थानकम, तत्र आय: सम्यगदर्शनाद्यवाप्तिलक्षण:. तस्य शातना: खण्डना: निरुक्तादाशातनाः, तत्र शैक्ष: अल्पपर्यायो रात्निकस्य बहपयांयस्य
आसन्नम् आसत्त्या यथा रजोऽञ्चलादि तस्य लगति तथा गन्ता भवतीत्येवमाशातना 5 शैक्षस्येत्येवं सर्वत्र १. पुरओ त्ति अग्रतो गन्ता भवति २. सपक्खे ति समानपक्षं
समपार्श्व यथा भवति, समश्रेण्या गच्छतीत्यर्थ: ३. ठिच्च त्ति स्थाता आसिता भवति, यावत्करणाद् दशाश्रुतस्कन्धानुसारेणान्या इह द्रष्टव्याः, ताश्चैवमर्थतः - आसन्नं पुरः पार्श्वत: स्थानेन तिम्रो ३ निषदनेन च तिस्रः ३. तथा विचारभूमौ गतयो: पूर्वतरमाचमत:
शैक्षस्याशातना १०. एवं पूर्वं गमनागमनमालोचयत: ११. तथा रात्री को जागतॊति 10 पृष्ट रात्निकेन तद्वचनमप्रतिशृण्वतः १२, रात्निकस्य पूर्वमालपनायं कंचन अवमस्य
पूर्वतरमालपत: १३, अशनादि लब्धमपरस्य पूर्वमालोचयत: १४. एवमन्यस्यापदर्शयतः १५. एवं निमन्त्रयत: १६, रात्निकमनापृच्छ्यान्यस्मै भक्तादि ददतः १७. स्वय प्रधानतर भुञ्जानस्य १८, क्वचित् प्रयोजने व्याहरतो रात्निकस्य वचोऽप्रतिशण्वतः ५२. गनिक प्रति तत्समक्ष वा बृहता शब्देन बहुधा भाषमाणस्य २०. व्याहतेन मस्तकन वन्द 15 इति वक्तव्य किं भणसीति ब्रुवाणस्य २१. प्रेरयति रात्निके कस्त्वं प्रेरणायामिति वदतः
२२, आर्य ! ग्लानं किं न प्रतिचरसीत्याद्युक्ते त्वं किं न तं प्रतिचरीत्यादि भणत. २३, धर्म कथयति गुरावन्यमनस्कतां भजतोऽननुमोदयत इत्यर्थः २४. कथयति गरी न स्मरसीति वदत: २५, धर्मकथामाच्छिन्दतः २६. भिक्षावेला वर्त्तते इत्यादिवचनतः पर्षदं भिन्दानस्य २७. गुरुपर्षदोऽनुत्थितायास्तथैव व्यवस्थिताया धर्मं कथयत: २८. 20 गो: संस्तारकं पादेन घट्टयत: २९, गुरोः संस्तारके निर्षीदत: ३०. उच्चासने निषादत:
१ स्यैव सर्वत्र जे२ ।। २. द्रष्टव्या इह जे२ ॥ ३. आसन्नपुरः ज१.२. ११.२ ।। ४. च नास्ति - १५ ।। , प्रवचनसारोद्धारेऽपि द्वितीय वन्दनकद्वार १२९-१४९ गाथास यावंशदाशातनाम्वरूप विम्तरण वर्णितमस्ति। तत्र द्वादशी आशातना अप्रतिश्रवणम्. एकानविंशतितम्याशातनापि अप्रतिश्रवणम. अत, प्रवचनसारोद्धारटीकायां स्पष्टीकरणमित्य विहितम्- “इदानीमकोनविंशतितमीमाह- एवं अप्पडिसणण तिसर शब्द क्वंतोऽप्रतिश्रवणे आशातना, नन्वियं अप्पडिसणणे ति [१२ द्वार पूर्वव्याख्यातव किमयं पुनर्भण्वत । इत्यत्राह- नवरमिणं दिवसविसयं ति इदमप्रतिश्रवण दिवसे सामान्यनोक्तम. पाश्चात्त्य त् विलसदन्धकागया त्रा न कोऽपि जाग्रत सुप्त वा मां जास्यतीत्यप्रतिश्रवणमिति द्वयारनयार्भेद: १९ ।।१४।।"