________________
११४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अभिवड्डिए णं मासे एक्कतीसं सातिरेगाणि रातिंदियाणि रातिंदियग्गेणं पण्णत्ते ।
आइच्चे णं मासे एक्कतीसं रातिंदियाणि किंचिविसेसूणाणि रातिंदियग्गेणं पण्णत्ते । 5 [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरड़याणं एक्कतीसं पलिओवमाइं ठिती पण्णत्ता १।
अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं एक्कतीसं सागरोवमाई ठिती पण्णत्ता २१
असुरकुमाराणं देवाणं अत्थेगतियाणं एक्कतीसं पलिओवमाइं ठिती 10 पण्णत्ता ३॥
सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं एक्कतीसं पलिओवमाइं ठिती पण्णत्ता ४। विजय-वेजयंत-जयंत-अपराजिताणं देवाणं जहणणेणं एक्कतीसं सागरोवमाई
ठिती पण्णत्ता ५। 15 जे देवा उवरिमउवरिमगेवेजयविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एकतीसं सागरोवमाई ठिती पण्णत्ता ६।
[३] ते णं देवा एक्कतीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १। तेसि णं देवाणं एक्कतीसाए वाससहस्सेहिं आहारट्टे
समुप्पजति २। 20 संतेगतिया भवसिद्धिया जीवा जे एक्कतीसाए भवग्गहणेहिं सिज्झिस्संति
जाव सव्वदुक्खाणं अंतं करेस्संति ३। ___ [टी०] एकत्रिंशत्स्थानकं सुगमम्, नवरं सिद्धानामादौ सिद्धत्वप्रथमसमय एव गुणा: सिद्धादिगुणाः, ते चाभिनिबोधिकावरणादिक्षयस्वरूपा इति ।
मन्दरो मेरुः, स च धरणीतले दशसहस्रविष्कम्भ इति कृत्वा यथोक्तपरिधिप्रमाणो 25 भवतीति ।