________________
म० ३१ एकत्रिंशत्स्थानकम् ।
११३ तेषामिह अपगम्यमानत्वात् तेषामपि देवानामने कातिशायिगुणवतामवर्णवान् अश्लाघाकारी, अथवा अवर्णवान्, केनोल्लापन ? देवानामृद्धिर्देवानां द्युतिरित्यादि काक्वा व्याख्येयम्, न किञ्चिद देवानामृद्ध्यादिकमस्तीत्यवर्णवादवाक्यभावार्थः, य एवम्भूतः स महामोह प्रकरोति एकोनत्रिंशत्तमम् २९ ।
अपस्समाणो पस्सामि देवे जक्ख य गुज्झगे । अण्णाणी जिणपूयट्ठी महामोहं पकुव्वति ॥३०॥ अपश्यन्नपि यो ब्रूते पश्यामि देवानित्यादिस्वरूपेण, अज्ञानी, जिनस्येव पूजामर्थयते यः स जिनपूजार्थी. गोशालकवत, स महामोहं प्रकरोतीति त्रिंशत्तमम् ३० ।
रौद्रादया मुहर्ता आदित्योदयादारभ्य क्रमेण भवन्ति, एतेषां च मध्ये मध्यमा: षट् कदाचिद् दिनेऽन्तर्भवन्ति कदाचिद्रात्राविति ।।३०।।।
10 [स० ३१] [१] एक्कतीसं सिद्धाइगुणा पण्णत्ता, तंजहा- खीणे आभिणिबोहियणाणावरणे, सुयणाणावरणे, ओहिणाणावरणे, मणपजवणाणावरणे, खीणे केवलणाणावरणे । खीणे चक्खुदंसणावरणे, एवं अचक्खुदंसणावरणे, ओहिदसणावरणे, केवलदंसणावरणे, निद्दा, णिहाणिहा, पयला, पयलापयला, खीणे थिणगिद्धी । खीणे सातावेयणिज्जे, 15 खीणे असायावेयणिज्जे । खीणे सणमोहे, खीणे चरित्तमोहणिजे । खीणे नेग्ड्याउए, तिरियाउए, माणुसाउए, देवाउए । खीणे उच्चागोए, खीणे निच्चागोए, एवं सुभणामे, असुभणामे । खीणे दाणंतराए, एवं लाभ-भोगउवभोग-वीरियंतराए ३१ ।
मंदरे णं पव्वते धरणितले एक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते 20 किंचिदेसृणे परिक्खेवेणं पण्णत्ते ।
जया सूरिए सव्वबाहिरयं मंडलं उवसंकमित्ता णं चारं चरति तया णं इहगयस्स मणूसस्स एकतीसाए जोयणसहस्सेहिं अट्ठहि य एक्कतीसेहिं जोयणसतेहिं तीसाए सट्ठिभागेहिं जोयणस्स सूरिए चक्खुफासं हव्वमागच्छति।