________________
११०
आचार्यश्रीअभयदवसूरिविरचितीकासहित समवायाङ्गसूत्र
ग्लानाप्रतिजागरणनाऽऽज्ञाविराधनात्, चशब्दात् परेषां चाऽबोधिक: विद्यमाना बोधिरस्मादिति व्युत्पादनात, ये हि तदीय ग्लानाप्रतिचरणमुपलभ्य जिनधर्मपराङ्मुखा भवन्ति तेषामबोधिस्तत्कृतेति स एवम्भूतो महामोहं प्रकरोतीति पञ्चविंशतितमम् ।
जो कहाहिगरणाई संपउंजे पुणो पुणो । 5 सव्वतित्थाण भेयाय महामोहं पकुव्वाते ||२६।। । ___ यः कथा वाक्यप्रबन्धः, शास्त्रमित्यर्थः. तद्पाण्यधिकरणानि कथाधिकरणानि कौटिल्यशास्त्रादीनि प्राण्युपमर्दनप्रवर्तकत्वेन तेषामात्मनो दर्गतावधिकारित्वकरणात. कथया वा क्षेत्राणि कृषत, गा नस्तयत इत्यादिकया अधिकरणानि
तथाविधप्रवृत्तिरूपाणि, अथवा कथा राजकथादिका अधिकरणानि च यन्त्राीनि 10 कलहा वा कथाधिकरणानि तानि सम्प्रयुङ्क्ते पुनः पुनः. एवं सर्वताथानां भेदाय संसारसागरतरणकारणत्वात् तीर्थानि ज्ञानादीनि तेषां सर्वथा नाशाय प्रवर्त्तमानः स महामाहं प्रकरोतीति षड़विशतितमम् २६ ।
जे य आहम्मिए जोए संपउंजे पुणो पुणो ।
साहाहेउं सहीहेउं महामाहं पकुवति ।।२७।। 15 कण्ठ्यम्. नवरम् अधार्मिका योगा निमित्त-वशीकरणादिप्रयोगा:, किमर्थम ? श्लाघाहेतोः, सखिहेतोः मित्रनिमित्तमित्यर्थः. इति सप्तविंशतितमम २७ ।
जे य माणुस्सए भोए अदुवा पारलोडए । तेऽतिप्पयंतो आसयति महामोहं पकुव्वति ।।२८।।
यश मानुष्यकान् भोगान् अथवा पारलौकिकान् ते त्ति विभक्तिपरिणामात्तस्तप 20 वा अतृप्यन् तृप्तिमगच्छन् आस्वदते अभिलषति आश्रयति वा स महामोहं प्रकराताति अष्टविशतितमम् २८।।
इड्डी जुती जसो वण्णो देवाणं बलवीरियं । तेसिं अवण्णिमं बाले महामोहं पकुव्वति ।।२९।।
ऋद्धिः विमानादिसम्पत, द्युति: शरीराभरणदीप्तिः, यश: कीर्ति.. वर्णशुक्लादिः 25 शरीरसम्बन्धी. देवानां वैमानिकादीनां बलं शारीरं वीर्यं जीवप्रभवम्, अस्तीत्यध्याहार:.