________________
[मू० २१
एकोनत्रिंशत्स्थानकम् । नारकसूत्रे विंशतिस्ता एव प्रकृतयोऽष्टानां तु स्थाने अष्टावन्या बध्नाति, एतदेवाहएवं चेवेत्यादि, नानात्वं विशेषः ।।२८।।
[सू० २९] [१] एगूणतीसतिविहे पावसुतपसंगे पण्णत्ते, तंजहा- भोमे, उप्पाए, सुमिणे, अंतलिक्खे, अंगे, सरे, वंजणे, लक्खणे । भोमे तिविहे पण्णत्ते, तंजहा- सुत्तं, वित्ती, वत्तिए । एवं एक्वेक्कं तिविहं । विकहाणुयोगे, 5 विजाणुजोगे, मंताणुजोगे, जोगाणुजोगे, अण्णतित्थियपवत्ताणुजोगे १॥
आसाढे णं मासे एगूणतीसं रातिदियाई रातिंदियाइं पण्णत्ते २। भद्दवते णं मासे [एगूणतीसं रातिंदियाई रातिंदियग्गेणं पण्णत्ते] ३। कत्तिए णं [मासे एगूणतीसं रातिदियाई रातिदियग्गेणं पण्णत्ते] ४। पोसे णं मासे [एगूणतीसं रातिंदियाई रातिंदियग्गेणं पण्णत्ते] ५। 10 फग्गुणे णं [मासे एगणतीसं रातिदियाइं रातिंदियग्गेणं पण्णत्ते] ६। वइसाहे णं मासे [एगूणतीसं रातिंदियाइं रातिंदियग्गेणं पण्णत्ते] ७/ चंददिणे णं एकूणतीसं मुहुत्ते सातिरेगे मुहत्तग्गेणं पण्णत्ते ८। जीवे णं पसत्थज्झवसाणजुत्ते भविए सम्मट्ठिी तित्थकरनामसहिताओ णामस्स णियमा एगूणतीसं उत्तरपगडीओ निबंधित्ता वेमाणिएसु देवेसु देवत्ताए 15 उववजति ९॥
[२] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणतीसं पलिओवमाई ठिती पण्णत्ता १।
अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणतीसं सागरोवमाइं ठिती पण्णत्ता २।
20 असुरकुमाराणं देवाणं अत्थेगतियाणं एगूणतीसं पलिओवमाई ठिती पण्णत्ता ३॥
१. आवश्यकसूत्रस्य चतुर्थे प्रतिक्रमणाध्ययने 'एगणतीसाए पावसुयपसंगहि इति सूत्रस्य हरिभद्रसूरिविरचितायां
वृत्तावपि किञ्चिद्भदन पापथ्रतप्रसङ्गानां वर्णन वर्तते ।।