________________
[मु. २५
पञ्चविंशतिस्थानकम ।
तथोत्तरायणगत: सर्वाभ्यन्तरमण्डलप्रविष्टः सूर्यः कर्कसङ्क्रान्तिदिन इत्यर्थः, चतुर्विंशत्यगुलिकां पौरुष्यां प्रहरे भवा छाया पौरुषीया तां छायां हस्तप्रमाणशकोरिति गम्यते, निर्वर्त्य कृत्वा णं वाक्यालङ्कारे निवर्तते सर्वाभ्यन्तरमण्डलात् द्वितीयमण्डलमागच्छति, आह च- आसाढे मासे दपया [उत्तरा० २६।१३, ओघनि० २८३] इत्यादि । प्रवह इति यतः स्थानान्नदी प्रवहति वोढुं प्रवर्त्तते, 5 स च पद्मदात्तोरणेन निर्गम इह सम्भाव्यते, न पुनर्यो ऽन्यत्र प्रवहशब्देन मकरमुखप्रणालनिर्गमः प्रपातकुण्डनिर्गमो वा विवक्षितः, तत्र हि जम्बूद्वीपप्रज्ञप्त्यामिह च पञ्चविंशतिक्रोशप्रमाणा गङ्गादिनद्यो विस्तारतोऽभिहिता इति ||२४||
[सू० २५] [१] पुरिमपच्छिमताणं तित्थगराणं पंचजामस्स पणुवीसं भावणाओ पण्णत्ताओ, तंजहा- इरियासमिति, मणगुत्ती, वइगुत्ती, 10 आलोयभायणभोयणं, आदाणभंडनिक्खेवणासमिति ५, अणुवीतिभासणया, कोहविवेगे, लोभविवेगे, भयविवेगे, हासविवेगे १०, उग्गहअणुण्णवणता, उग्गहसीमजाणणता, सयमेव उग्गहं अणुगेण्हणता, साहम्मियउग्गहं अणुण्णविय परिभुंजणता, साहारणभत्तपाणं अणुण्णविय परिभुंजणता १५, इत्थी-पसुपंडगसंसत्तसयणासणवज्जणता, इत्थीकहविवजणया, इत्थीए इंदियाणमा- 15 लोयणवजणता, पुव्वरत-पुव्वकीलियाणं अणणुसरणता, पणीताहारविवजणता २०, सोइंदियरागोवरती, एवं पंच वि इंदिया २५। १॥
मल्ली णं अरहा पणुवीसं धणूति उहुंउच्चत्तेणं होत्था २।
सव्वे वि णं दीहवेयडपव्वया पणुवीसं पणुवीसं जोयणाणि उटुंउच्चत्तेणं, पणुवीसं पणुवीसं गाउयाणि उव्वेधेणं पण्णत्ता ३।
20 दोच्चाए णं पुढवीए पणुवीसं णिरयावाससयसहस्सा पण्णत्ता ४। आयारस्स णं भगवतो सचूलियायस्स पणुवीसं अज्झीणा पण्णत्ता ५।
१. अषाढ मासे दोपया पोसे मासे चउप्पया । चित्तासोएसु मासु तिपया हवड़ पोरिसी ॥२८३।। व्या०- आषाढ़ मास पौर्णमास्यां द्विपदा पौरुषी भवति. पदं च द्वादशाङ्गलं ग्राह्यम्, पौष मासे पौणमास्यां चतुष्पदा पौरुषो भवति, तथा चैत्राश्वयजपौर्णमास्यां त्रिपदा पौरुषी भवति ।।२८३||" इति आघनि : द्रोणाचार्यविरचिताया वत्ता ।। २. प्रवहयंति ज२ ।। ३. दृश्यता पृ०८८ ५० ५५ ।। ४. उग्गह अणु' जे१.२ खं० ।