________________
311 उत्तराध्ययन मूलम-भावसच्चेणं भंते ! जीवे किं जणयइ ? भावसच्चेणं भावविसोहिं जणयइ, भावविसोहिए
अ वट्टमाणे जीवे अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अब्भुढेइ, अरहंतपण्णनस्त
धम्मस्त आराहणयाए अब्भुठित्ता परलोअधम्मस्स आराहए भवइ ॥ ५० ॥ ५२ ॥ व्याख्या--भावसत्येन शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेनेत्यर्थः, भावविशुद्धिं अध्यवसायविशुद्धता जनयति । भावविशुद्धी च वर्तमानोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनायै आवर्जनाय अभ्युत्तिष्ठते उत्सहते, तस्यै चाभ्युत्थाय परलोके भवान्तरे धर्मः परलोकधर्मस्तस्याराधको भवति, प्रेत्य जिनधर्मावाप्त्या विशिष्टभवान्तरप्राप्त्या वेति भावः ॥ ५० ॥ ५२ ॥ भावसत्ये च सति करणसत्यं स्यादिति तदाहमुलम्-करणसच्चेणं भंते ! जीवे किं जणयइ ? करणसञ्चेणं करणसत्ति जणयइ, करणसच्चे अ वह
माणे जीवे जहावाई तहाकारी आवि भवइ ॥ ५१ ॥ ५३॥ ग्याख्या-करणे सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियामुपयुक्तः कुरुते तेन करणशक्ति अपूर्षापूर्वशुभक्रियां कर. सामर्थ्यरूपां जनयति, करणसत्ये च वर्तमानो यथावादी तथाकारी चापि भवति, स हि सूत्रं पठन् यया क्रियाकलापबदनशीलः स्यात्तथैव करणशीलोपीति ॥ ५१ ॥ ५३ ॥ तस्स च मुनेर्योगसत्यमपि स्वादिति तदाह
मूलम्-जोगसञ्चेणं भंते ! जीवे किं जणयइ ? जोगसच्चेणं जोगे विसोहेइ॥ ५२ ॥ ५४॥ म्याख्या-योगसत्येन मनोयाकायसत्येन योगान् विशोधयति, लिष्टकर्मवन्धाभावानिर्दोषान् करोति ॥५१॥ ॥ ५४॥ योगसत्यं च गुप्तिमतः स्यादिति ता आहमूलम्-मणगुत्तयाए णं भंते ! जीवे किं जणयइ ? मणगुत्तयाए णं जीवे एगग्गं जणयइ, एगग्ग
चित्ते णं जीवे मणगुत्ते संजमाराहए भवइ ॥ ५३॥ ५५॥ पाख्या-मनोगुप्ततया मनोगुप्तिरूपया ऐकायं प्रस्तावाद्धमैकतानचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो मनो गुप्तमशुभाध्यवसायेषु गच्छद्रक्षितं येनासौ मनोगुसः, क्तान्तस्य परनिपातः सूत्रत्वात् , संयमाराधको भवति ॥ ५३॥५५॥ मूलम्-वइगुत्तयाए णं भंते ! जीवे किं जणयइ ? वइगुत्तयाए णं निविआरतं जणयइ, निविकारे
णं जीवे वइगुत्ते अज्झप्पजोगसाहणजुत्ते आवि भवइ ॥ ५४ ॥ ५६ ॥ व्याख्या-वाग्गुप्ततया कुशलवागुदीरणरूपया निर्विकारत्वं विकथाधात्मकवाग्विकाराभावं जनयति, ततम निर्विकारो जीवो वाग्गुप्तः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमान् अध्यात्म मनस्तस्य योगा व्यापारा धर्मध्यानादयस्तेषां साधनानि एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तश्चापि भवति, विशिष्टवाग्गुप्तिरहितो हि न पिरीकाप्रतादिमाग भवति ॥ ५४ ॥ ५६ ॥ मूलम्-कायगुत्तयाए णं भंते ! जीवे किं जणयइ ? कायगुत्तयाए णं संवरं जणयइ, संवरेणं काय
गुत्ते पुणो पावासवनिरोहं करेइ ॥ ५५ ॥ ५७॥ व्याख्या-कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति, संवरेण गम्यस्वादभ्यस्यमानेन कायगुप्तः पुनः सर्वथा निरुद्धकायिकव्यापारः पापाश्रवः पापकर्मोपादानं तन्निरोधं करोति ॥५५॥ ॥ ५७ ॥ गुसिभिश्च यथाक्रमं मनःसमाधारणादिसम्भव इति ता आहमूलम्-मणसमाहारणयाए णं भंते ! जीवे किं जणयइ ? मणसमाहारणयाए णं एगग्गं जणयइ,
एगग्गं जणइत्ता नाणपज्जवे जणयइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं
विनिजरेइ ॥ ५६ ॥ ५८ ॥ व्याख्या-मनसः समिति सम्यक् आङिति आगमोक्तभावामिव्याप्त्या या धारणा व्यवसापना सा मनःसमा