________________
342 उत्तराध्ययन धारणा तया ऐकायं जनयति, ऐकाम्यं जनयित्वा ज्ञानपर्यवान् विशिष्टविशिष्टतरश्रुततत्त्वावबोधरूपान् जनयति,
वा सम्यक्त्वं विशोधयति, तत्त्वज्ञानस्य शुद्धत्वे तत्त्वविषयश्रद्धाया अपि शद्धत्वभवनात. अत एवं मिथ्यात्वं निर्जरयति ॥ ५६ ॥ ५८ ॥ मूलम्व इसमाहारणायाए णं भंते ! जीवे कि जणयह ? वइसमाहारणयाए णं वइसाहारणदसण.
पजवे विसोहेइ, वइसाहारणदंसणपजवे विसोहित्ता सुलहबोहितं निवत्तेइ, दुल्लहबोहितं
निजरेइ ॥ ५७ ॥ ५९ ॥ व्याख्या-वाकसमाधारणया स्वाध्याय एव याविनिवेशात्मिकया पाचां साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः, ते चेह पदार्था एव, तद्विषयाच दर्शनपर्यवा अप्युपचारात्तथोक्ताः, ततच वाक्साधारणाश्च ते दर्शनपर्यवाश्च वाक्साधारणदर्शनपर्यवाः, प्रज्ञापनीयपदार्थविषयसम्यक्त्वविशेषा इत्यर्थः, तान् विशोधयति । द्रव्यानुयोगाभ्यासात्तद्विषयशङ्कादिमालिन्यापनयनेन विशुद्धान् करोति, शेषं स्पष्टम् ॥ ५७ ॥ ५९॥ मूलम्-कायसमाहारणयाए णं भंते ! जीवे किं जणय ? कायसमाधारणयाए णं चरित्तपजवे वि.
सोहेइ, चरित्तपजवे विसोहित्ता अहक्खायचरितं विसोहेइ, अहक्खायचरितं विसोहिता चत्तारिकेबलीकम्मंसे खवेइ, तओ पच्छा सिज्झाइ बुज्झइ मुश्चइ परिनिवाइ सबदुक्खाणर्मतं
करेइ ॥ ५८ ॥ ६॥ ब्याख्या-कायसमाधारणया संयमयोगेषु शरीरस्य सम्यग्व्यापारणरूपया चरित्रपर्यवान् चरित्रभेदान् क्षायोपशमिकानिति गम्यते विशोधयति, तांच पिशोध्य यथाख्यातचारित्रं विशोधयति, सर्वथा ससत उत्पस्यसम्भव इति पूर्वमपि कयश्चित्सदेव तचारित्रमोहोदयमलिनं तन्निर्जरणेन निर्मलीकुरुते, शेषं प्राग्मत् ॥ ५८ ॥६० ॥ इत्थं समा. धारणात्रयात् ज्ञानादित्रयस्य विशुद्धिरुक्ता, अथ तस्यैव फलमाहमूलम्--नाणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? नाणसंपन्नयाए थे सवभावाहिगमं जणयइ,
नाणसंपन्ने अ णं जीवे चाउरंते संसारकंतारे न विणस्सइ, जहा सूई ससुत्ता पडिआवि न विणस्सइ तहा जीवे ससुत्ते संसारे न विणस्सइ, नाणविणयतवचरित्तजोगे संपाउणइ,
ससमयपरसमयसंघायणिजे भवइ ॥ ५९ ॥ ६१ ॥ व्याख्या-ज्ञानमिह श्रुतज्ञानं तत्सम्पन्नतया सर्वभावाभिगम सर्वपदार्थावबोषं जनयति, ज्ञानसम्पन्नभ जीवश्चतुरन्ते संसारकान्तारे न विनश्यति न मुक्तिमार्गाद्विशेषेण दूरीभवति, अमुमेवा) दृष्टान्तद्वारा स्पष्टतरमाह-यथा सूची ससूत्रा दवरकयुक्ता पतितापि कचवरादौ न विनश्यति न दूरीभवति, तथा जीवः सह सूत्रेण श्रुतेन वर्तते यःस ससूत्रः संसारे न विनश्यति । अत एव ज्ञानं चावध्यादि- विनयश्च तपश्च चारित्रयोगाश्च चारित्रव्यापाराः ज्ञानवि. नयतपश्चारित्रयोगास्तान् सम्प्राप्नोति, तथा खसमयपरसमययोः सङ्घातनीयः प्रधानपुरुपतया मीलनीयः खसमयपरसमयसङ्घातनीयो भवति, खसमयपरसमयशब्दाभ्यां चेह तद्वेदिनो ग्राह्यास्तेष्वेव मीलनसम्भवात् ॥ ५९ ॥ ६१ ॥ मूलम्-दसणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? सणसंपन्नयाए णं भवमिच्छत्तच्छेअणं
करेइ, परं न विजाइ, अणुत्तरेणं णाणेणं दंसणेणं अप्पाणं संजोएमाणे सम्म भावेमाणे
विहरइ ॥६०॥ ६२॥ व्याख्या--दर्शनसम्पन्नतया क्षायोपशमिकसम्यक्त्वयुक्ततया मवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य च्छेदनं क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः १ क्षायिकसम्यक्त्वमवाप्नोति । ततश्च परमित्युत्तरकालं उत्कृष्टतस्तस्मिन्नेव मषे मध्यमजघन्यापेक्षया तु तृतीये तुर्ये वा जन्मनि केवलज्ञानावाप्तौ न विध्यायति ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं न प्राप्नोति, किन्त्वनुत्तरेण क्षायिकत्वात्सर्वोत्तमेन ज्ञानदर्शनेन प्रतिसमयमपरापरोपयोगरूपतयोत्पद्यमानेन