________________
340 उत्तराध्ययन न्वागतो युक्तो विपुलतपसमितिसमन्वागतश्चापि भवति । पूर्वत्र समितीनां पूर्णत्वाभिधानेन सामस्त्यमुक्तमिह तु सर्वविषयव्यापित्वमिति न पौनरुक्त्यम् ॥ ४२ ॥ ४४ ॥ प्रतिरूपतायां वैयावृत्त्यादेवेष्टसिद्धिरिति तदाहमूलम्-आवञ्चेणं भंते ! जीवे किं जणयइ ? वेयावच्चेणं तित्थयरनामगो कम्मं निबंधइ ॥४३॥४५॥
व्याख्या-स्पष्टम् ॥ ४३ ॥ ४५ ॥ वैयावृत्त्येनार्हन्त्यप्राप्तिरुक्ता अहंश्च सर्वगुणसम्पन्नः स्यादिति तत्तामाहमूलम्-सत्वगुणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? सवगुणसंपन्नयाए णं अपुणरावत्तिं जण
__यइ, अपुणरावत्तिपत्तए अ णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ॥४४॥ ४६॥ व्याख्या-सर्वे गुणा ज्ञानादयस्तैः सम्पन्नः सर्वगुणसम्पन्नस्तद्भावः सर्वगुणसम्पन्नता तया अपुनरावृत्तिं मुक्तिं जन
च प्राप्त एव प्राप्तको जीवः शारीरमानसानां दुःखानां नो भागी भवति, तत्कारणवपुर्मनसोरभावात् ॥ ४५ ॥ ४६ ॥ सर्वगुणवत्ता च वीतरागतायां स्यादिति तामाह-- मूलम्बीअरागयाए णं भंते ! जीवे किं जणयइ ? वीअरागयाए णं णेहाणुबंधणाणि तण्हाणु
वंधणाणि अ वोच्छिदइमणुण्णामणुण्णेसु सद-फरिस-रूव-रस-गंधेसु विरजइ ॥४५॥४७॥ व्याख्या--धीतरागतया रागद्वेपापगमरूपतया नेहः पुत्रादिविषयम्तद्रूपाण्यनुवन्धनानि अनुकूलबन्धनानि स्नेहानुबन्धनानि, तृष्णालोभम्तद्रूपाण्यनुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति । ततश्च मनोज्ञामनोज्ञेषु शब्दादिपु विरज्यते, कपायप्रत्याख्यानेनैव गतत्वेऽपि वीतरागतायाः पृथगुपादानं रागस्यैव सकलानर्थमूलत्वख्यापनार्थम् ॥४५॥४७॥ वीतरागत्वस्य च क्षान्तिर्मूलमिति तामाह
मूलम्-खंतीए णं भंते ! जीवे किं जणयइ ? खंतीए णं परीसहे जिणइ ॥ ४६ ॥४८॥ व्याख्या-क्षान्तिः क्रोधजयस्तया परीषहानद्वधादीन् जयति॥४६॥४८॥क्षान्तिश्च मुक्त्या दृढा स्यादिति तामाहमूलम-मुत्तीए णं भंते ! जीवे किं जणयइ ? मुत्तीए णं अकिंचणं जणयइ, अकिंचणे अ जीवे
अत्थलोलाणं पुरिसाणं अपत्थणिज्जे हवइ ॥४७॥ ४९॥ व्याख्या-मुक्त्या निर्लोभतया 'अकिंचणंति' आकिञ्चन्यं निःपरिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थलोलानां पुरुषाणां चौरादीनामप्रार्थनीयः पीडयितुमनभिलपणीयो भवति ॥ ४७ ॥ ४९ ॥ लोभाभावे च मायाकरणकारणाभावात्तदभावोऽपि स्यादित्यार्जवमाहमूलम्-अजवयाए णं भंते ! जीवे किं जणयइ ? अजवयाए णं काउज्जुअयं भावुज्जुअयं भासु
ज्जुअयं अविसंवायणं जणयइ, अविसंवायणसंपन्नयाए अ णं जीवे धम्मस्स आराहए
भवइ ॥४८॥५०॥ व्याख्या-'अजययाएत्ति' आर्जयेन मायाभावेन कायर्जुकतां कुब्जादिवेपभ्रूविकाराद्यकरणाद्वपुःप्राजलतां, भावर्जुकतां यदन्यद्विचिन्तयन् लोकभक्त्यादिनिमित्तमन्यद्भापते करोति वा तत्परिहाररूपां, भाषर्जुकता यदुपहासादिहेतोरन्यदेशभापया भापणं तत्परित्यागात्मिका, तथा अविसंवादनं पराविप्रतारणं जनयति । अविसंवादनसम्पन्नतया उपलक्षणत्वात्कायर्जुकतादिसम्पन्नतया च जीवो धर्मस्याराधको भवति, भवान्तरेऽपि तदवाः ॥४९॥ ॥ ५० ॥ ईदृशगुणम्यापि विनयादेवेष्टमिद्धिः, स च मार्दवादेवेति तदाह
मूलम-मद्दवयाए णंभंते!जीवे किं जणयइ ? मद्दवयाए णं
मिउमद्दवसंपन्ने अट्टमयट्ठाणाई निट्ठवेइ ॥ ४९ ॥ ५१ ॥ . व्याख्या-माईवेन गम्यमानत्वादभ्यस्यमानेन मृदुर्द्रव्यतो भावतश्चावनमनशीलस्तस्य यन्माईवं सदा सौकुमार्य तेन सम्पन्नो मृदुमाईवसम्पन्नोऽष्टमदस्थानानि क्षपयति ॥ ४९ ॥५१॥ माईवं च तत्त्वतः सत्यस्थितस्यैव स्यात् तत्रापि भावमयं प्रधानमिति तदाह