________________
325 उत्तराध्ययन आभिनिवोधिकं मतिज्ञानं, अवधिज्ञानं तृतीयं, 'मणनाणंति' मनःपर्यायज्ञानं, चः समुच्चये भिन्नक्रमस्ततः केवलं चेति । आह-नन्द्यादौ मतिज्ञानानन्तरं श्रुतमुक्तं तदिहादौ कुतः श्रुतोपादानं ? उच्यते । शेषज्ञानानामपि खरूपज्ञानं प्रायः श्रुताधीनमिति तस्य प्राधान्यख्यापनार्थ पूर्व तदुपादानमिति सूत्रार्थः ॥ ४ ॥ अथ ज्ञानस्य विषयमाह-- मूलम्-एअं पंचविहं नाणं, दवाण य गुणाण य । पजवाणं च सवेसिं, नाणं नाणीहिं देसि ॥ ५॥
व्याख्या-एतत्पञ्चविधं ज्ञानं द्रव्याणां च जीवादीनां, गुणानां च सहभाविनां रूपादीनां, पर्यवाणां च क्रमभाविना नवत्वपुराणत्वादीनां द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलज्ञानापेक्षया चेह सर्वशब्दोपादानं, शेषज्ञानानां प्रतिनियतपर्यायग्राहित्वात् । 'नाणंति' ज्ञायतेऽनेनेति ज्ञानं अवबोधकं ज्ञानिभिरर्थात्केवलिभिर्देशितं कथितम् ॥ ५ ॥ अनेन द्रव्यादिकं ज्ञानस्य विषय इत्युक्तं तत्र द्रव्यादिः किं लक्षणमित्याहमूलम्-गुणाणमासओ दवं, एगदवस्सिआ गुणा । लक्खणं पज्जवाणं तु, उभओ अस्सिआ भवे॥६॥
व्याख्या-गुणानामाश्रयो द्रव्यं, अनेन रूपादय एव वस्तु न तद्यतिरिक्तमन्यदस्तीति सुगतमतमपास्तं । तथा एकस्मिन् द्रव्ये आधारभूते आश्रिताः स्थिता एकद्रव्याश्रिता गुणाः, एतेन तु ये द्रव्यमेवेच्छन्ति न तद्यतिरिक्तान् रूपादींस्तन्मतमवमतं । लक्षणं पर्यवाणां तु पुनः उभयोईयोः प्रक्रमाव्यगुणयोराश्रिताः भवेत्ति' भवेयुः ॥६॥ गुणानामाश्रयो द्रव्यमित्युक्तं तत्र द्रव्यं कतिभेदमित्याह
मूलम्-धम्मो अहम्मो औगासं, कालो पोग्गल-जंतवो।
एस लोगुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ॥७॥ व्याख्या-धर्मो धर्मास्तिकायः, अधर्मोऽधर्मास्तिकायः, आकाशमाकाशास्तिकायः, कालो अद्धा समयाद्यात्मकः, पुद्गलजन्तवः इति पुद्गलास्तिकायो जीवास्तिकायश्व, एतानि द्रव्याणि ज्ञेयानीयध्याहारः । अत्र प्रसङ्गालोकखरूपमप्याह-एपोऽनन्तरोक्तद्रव्यसमूहो लोक इति प्रज्ञप्तो जिनैरदर्शिभिः ॥ ७ ॥ धर्मादीन्येव द्रव्याणि भेदत आह-- मूलम्-धम्मो अहम्मो आगासं, दवं इकिकमाहि । अणंताणि अदवाणि, कालो पुग्गलजंतवो॥८॥ ___ व्याख्या-धर्मः अधर्म आकाशं द्रव्यमेकैकमाख्यातं जिनैरिति शेषः, अनन्तानि च पुनम्याणि कालः पुगलजन्तवश्च । कालस्य चानन्त्यमतीतानागतापेक्षयेति ॥ ८॥ द्रव्याणां लक्षणान्याहमूलम्-गइलक्खणो उ धम्मो, अहम्मो ठाणलक्षणोभायणं सवदवाणं, नहं ओगाहलक्खणं ॥९॥ ___ व्याख्या-गतिर्देशान्तरप्राप्तिः सा लक्षणमस्येति गतिलक्षणः, तुः पूत्तौं, धर्मो धर्मास्तिकायः। अधर्मोऽधर्मास्तिकायः स्थानं स्थितिस्तलक्षणः । अयं भावः-खत एव गमनं प्रति प्रवृत्तानां जीवपुद्गलानां गत्युपष्टम्भकारी धर्मास्तिकायः, स्थितिपरिणतानां तु तेषां स्थितिक्रियोपकारी अधर्मास्तिकाय इति । भाजनमाधारः, सर्वद्रव्याणां नमः आकाशं, अवगाहोऽवकाशस्तलक्षणं । जीवादीनामवगाढं प्रवृत्तानां अवकाशदमाकाशमिति भावः ॥९॥
मूलम्-वत्तणालक्खणो कालो, जीवो उवओगलक्खणो।
नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ १० ॥ व्याख्या-वर्तन्ते भवन्ति भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्तना, सा लक्षणमस्येति वर्तनालक्षणः कालो द्रुमादिपुष्पोझेदादिनयत्यहेतुः । जीवो जन्तुरुपयोगो मतिज्ञानादिलक्षणमस्येत्युपयोगलक्षणः, अत एव ज्ञानेन विशेपग्राहिणा दर्शनेन च सामान्यविषयण सुखेन दुःखेन च लक्ष्यत इति गम्यते ॥१०॥ अथ शिष्याणां दृढतरसंस्कारार्थमुक्तं लक्षणमनुद्य लक्षणान्तरमाहमूलम्-नाणं च दंसणं चेव, चरित्तं च तवो तहा। वीरिअं उवओगो अ, एअंजीवस्स लक्खणं॥११॥
व्याख्या-वीरिअंति' वीर्य सामर्थ्य, उपयोगो अवहितत्वं, एतत् जीवस्य लक्षणं । अनेन हि जीवोऽनन्यसाधारणतया लक्ष्यते ॥ ११ ॥ अथ पुद्गललक्षणमाह