________________
305 उत्तगध्ययन मूलम्-दीवे अइइ के वुत्ते, केसी गोअममब्बवी। केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥६७॥
व्याख्या--द्वीपप्रश्नश्चायमुदकवेगप्रश्नोपलक्षणम् ॥ ६७ ॥ मूलम्-जरामरणवेगेणं, बुज्झमाणाण पाणिणं । धम्मो दीवो पइहा य, गई सरणमुत्तमं ॥ ६८॥
व्याख्या--जरामरणे एव वेगो रयः प्रक्रमादुदकस्य तेन, धर्मः श्रुतधर्मादिः, स हि भवोदधिस्थितोऽपि मुक्तिहेतुत्वेन न जरामरणवेगस्य गम्य इति सूत्रपञ्चकार्थः ॥ ६८॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो।अन्नोवि संसओ मज्झं, तं मे कहसुगोअमा!
व्याख्या--[प्राग्वत् ] ॥ ६९ ॥ मूलम्-अण्णवंसि महोहंसि, नावा विपरिधावइ । जंसि गोअममारूढो, कहं पारं गमिस्ससि ?॥७०॥
व्याख्या-अर्णवे समुद्रे महौधे महाप्रवाहे नौविपरिधावति विशेषेण समन्ताद्गच्छति, 'जंसित्ति' यस्यां नावि हे गौतम ! त्वमारूढः, ततः कथं त्वं पारं परतीरं गमिष्यसि ? ॥ ७० ॥ गौतमः प्राह
मूलम्-जा उ अस्साविणी नावा, न सा पारस्स गामिणी ।
जा निरस्साविणी नावा, सा उ पारस्स गामिणी ॥ ७१ ॥ व्याख्या--'जा उत्ति' तुः प्रत्तों, या आश्राविणी जलसंग्राहिणी नौः, न सा पारस्य समपर्यन्तस्य गामिनी पुनर्निराश्राविणी जलागमरहिता नौः, सा तु पारस्य गामिनी । ततोऽहं निराश्राविणी नावमारूढः पारगामी भविप्यामि इति भावः ॥ ७१॥ मूलम्-नावा अ इति का वुत्ता, केसी गोअममब्बवी। केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥७२॥
व्याख्या-नावस्तरणत्वात्तरिता तार्य च पृष्टमेवातस्तथैवोत्तरमाह ॥ ७२ ॥ मूलम्-सरीरमाहु नावत्ति, जीवो वुच्चति नाविओ। संसारो अण्णवो वुत्तो, जंतरंति महेसिणो॥७३॥
व्याख्या-शरीरमाहुनौरिति, तम्यैव निरुद्धाश्रवद्वारस्य रत्नत्रयाराधनहेतुत्वेन भवाब्धितारकत्वात् । जीवः प्रोच्यते नाविकः, स एव भवाब्धिं तरतीति । संसारोऽर्णव उक्तस्तत्त्वतस्तस्यैव पारावारवदपारस्य तार्यत्वादिति सुत्रपञ्चकार्थः ॥७३॥
मूलम्- साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो ।
अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!॥ ७४ ॥ व्याख्या-[प्राग्वत् ] ॥ ७४ ॥ मूलम्-अंधयारे तमे घोरे, चिटंति पाणिणो बहू।को करिस्सति उज्जो, सबलोअम्मि पाणिणं? ७५
व्याख्या-अन्धमिव जनं करोतीति अन्धकारं तस्मिन् तमसि प्रतीते ॥ ७५ ॥ गौतमः प्राहमूलम्-उग्गओ विमलो भाणू , सवलोअप्पहंकरो। सो करिस्सति उज्जोअं, सबलोअंमि पाणिणं॥७६॥
व्याख्या--'सबलोअ'इत्यादि-सर्वलोकप्रभङ्करः सर्वलोकप्रकाशकरः ॥ ७६ ॥ मूलम्-भाणू अ इइ के वुत्ते, केसी गोअममबवी । केसीमेवं बुवंतं तु गोअमो इणमब्बवी ॥ ७७॥
व्याख्या--[प्राग्वत् ] ॥ ७७ ॥ मूलम्-उग्गओ खीणसंसारो, सवण्णू जिणभक्खरो। सो करिस्सइ उज्जो, सबलोमि पाणिणं७८॥
व्याख्या-'जिणभक्खरोत्ति' जिनभास्करः, 'उज्जोअंति' उद्योतं मोहतमोहरणेन सर्ववस्तुप्रकाशनमिति सूत्रपञ्चकार्थः ॥ ७८ ॥ मूलम् साहु गोअम ! पण्णा ते,छिन्नो मे संसओइमो।अन्नोवि संसओ मज्झं,तं मे कहसु गोअमा!७९
व्याख्या-[प्राग्वत् ] ॥ ७९ ॥ मूलम्-सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं । खेमं सिवमणाबाह, ठाणं किं मन्नसी ? मुणी! ८०