________________
302 उत्तराध्ययन मूलम्-अह भवे पइण्णा उ, मोक्खसब्भूअसाहणो। नाणं च दसणं चेव, चरित्तं चेव निच्छए ॥३३॥
व्याख्या-अथेत्युपन्यासे 'भवे पइण्णा उत्ति' तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वाद्भवेदेव सादेव प्रतिज्ञाभ्यु. पगमः, प्रक्रमात् पार्थवीरयोरेकैवेति शेषः । का प्रतिक्षेत्साह-मोक्खसम्भूयसाहणोत्ति' मोक्षख सतानि तात्त्वि. कानि साधनानि कारणानि मोक्षसद्भूतसाधनानि, लिङ्गम्यत्ययो विमतिव्यत्ययो वचनन्यत्ययह सर्वत्रापि प्राकृतत्वात् । कानीत्याह-ज्ञानं च दर्शनं चैव चारित्रं चैन, कोऽर्थः ? ज्ञानायेव मुक्तिसाधनं न तु लिंग, निश्चये निश्चय नये विचार्ये, न तु व्यवहारे । श्रूयते हि मरतादीनां लिंगं विनापि केबलोत्पत्तिः, इति तत्वतो लिङ्गखाकिंचित्करत्यान्न तझेदो विदुषां विप्रत्ययहेतुरिति सूत्रषट्कार्थः ॥ ३३ ॥
मूलम्-साहु गोअम ! पण्णा ते, छिण्णो मे संसओ इमो।
___ अनोवि संसओ भज्झं, तं मे कहसु गोअमा ! ॥ ३४ ॥ व्याख्या-प्राग्यन्नवरं, महाव्रतभेदविषयं लिङ्गभेदगोचरं च शिष्याणां संशयमपास तेषामेव व्युत्पत्तये जानअपि अन्यदपि पस्तुतत्त्वं पृच्छन् केशीदमाह ॥ ३४ ॥ मूलम्-अणेगाण सहस्साणं, मज्झे चिट्ठसि गोअमा! ते अते अभिगच्छंति,कहं ते निजिआ तुमे?३५॥
व्याख्या--अनेकानां सहस्राणां प्रकमारिसम्पन्धिनां मध्ये तिष्ठसि हे गौतम ! ते च शत्रवः 'ते' त्वां अमिलक्ष्यीकृत्य गच्छन्ति धावन्ति, अर्थाज्जेतुं, कथं ते द्विपो निर्जितास्त्वया ? ॥ ३५ ॥ गौतमः प्राहमूलम्-एगे जिए जिआ पंच, पंच जिए जिआ दस । दसहा उ जिणित्ताणं, सबसत्तू जिणामह॥३६॥
व्याख्या-एकस्मिन्प्रक्रमाद्रिपौ जिते जिताः पञ्च, तथा 'पंचजिअत्ति' सूत्रत्वात् पञ्चसु जितेषु जिता दश, दशधा तु दशप्रकारान् पुनर्जित्या सर्वशत्रूननेकसंख्यासहस्रान् जयाम्यहम् ॥ ३६ ॥ सतश्चमूलम्-सत्तू अ इइ के कुत्ते, केसी गोअममव्यवी। तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥३७॥
व्याख्या-'सत्तू अ इइत्ति' चः पूरणे, इतिर्भिन्नक्रमो जातायेकवचनं, तंतः शत्रुः क उक्त इति केशी गौ. तममवयीत् ॥ ३७॥
मूलम्-एगप्पा अजिए सत्तू, कसाया इंदिआणि अ।
ते जिणीतु जहाणायं, विहरामि अहं मुणी ॥ ३८॥ व्याख्या-एक आत्मा जीवश्चित्तं वा तदभेदोपचारादजितोऽनेकानवाप्तिहेतुत्वात् शत्रः, तथा कषाया अजिताः शत्रव इति वचनव्यत्ययेन योज्यते, एते चात्मयुक्ताः पूर्वोक्ताः पञ्च भवन्ति, तथा इन्द्रियाणि चाजितानि शत्रयः, एते च सर्वे पूर्वोद्दिष्टा दश जाताः, तजये च नोकपायाद्याः सर्वेऽपि रिपवो जिता एव । अथोपसंहारव्या. जेन तज्जये फलमाह-तानुक्तरूपान् शत्रून् जित्वा यथान्यायं यथोक्तनीया विहराम्यहं तन्मध्येऽपि तिष्ठनप्रतिबद्धविहारितयेति शेषः, मुने ! इति केश्यामंत्रणमिति सूत्रपंचकार्थः ॥ ३८॥ एवं गौतमेनोक्त केशी प्राहमूलम्-साहु गोअम! पण्णा ते, छिन्नो मे संसओ इमो।अनोवि संसओ मज्झं, तं मे कहसु गोअमा!३९
व्याख्या-प्राग्वत् ॥ ३९ ॥ मूलम्-दीसंति बहवो लोए, पासवद्धा सरीरिणो। मुक्कपासो लहूभूओ, कहं तं विहरसी ? मुणी! ॥४०॥
व्याख्या-'लहूभूओत्ति' लघुर्वायुः स इव भूतो जातो लघूभूतः, सर्वत्राप्रतिवद्धत्वात् ॥ ४० ॥ गौतमः प्राहमलम-तेपासे सबसो छित्ता.निहंतण उवायओ। मक्कपासोलहमओ, विहरामि अहं मणी!॥४१॥
व्याख्या-'सघसोत्ति' सूत्रत्वात् सर्वान् छित्त्वा, निहत्य पुनर्बन्धाभावेन विनाश्य, कथमुपायतः सद्भूतभावना. भ्यासरूपात् ॥४१॥ मूलम्-पासा य इति के वुत्ता, केसी गोअममब्बवी । तओ केसी बुवंतंतु, गोअमो इणमब्बवी ॥४२॥
व्याख्या-पाशाश्च पाशशब्दवाच्याः के 'वुत्तत्ति' उक्ताः १ ॥ ४२ ॥ मूलम्-रागदोसादओ तिवा, नेहपासा भयंकरा। ते छिंदित्तु जहाणायं, विहरामि जहक्कम ॥४३॥