________________
300 उचराध्ययन मूलम् -गोअमो पडिरूवण्णू, सीससंघसमाउले। जिलु कुलमविक्खंतो, तिंदु वणमागओ॥१५॥
व्याख्या-गौतमः प्रतिरूपं प्रतिरूपविनयं यथोचितप्रतिपत्तिरूपं जानातीति प्रतिरूपज्ञो, 'जेटंति' प्राग्भावित्वेन ज्येष्ठं कुलं श्रीपार्श्वनाथसन्तानं अपेक्षमाणो गणयन् ॥ १५ ॥ मूलम्-केसीकुमारसमणे, गोअमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्म संपडिवजह ॥ १६ ॥
व्याख्या-'पडिरूवंति' प्रतिरूपां उचिता प्रतिपत्तिमभ्यागतकर्तव्यरूपां, सम्यक संप्रतिपद्यते करोतीति भावः ॥ १६ ॥ प्रतिपत्तिमेवाहमूलम्-पलालं फासुअं तत्थ, पंचमं कुसतणाणि अागोअमस्स णिसिजाए, खिप्पं संपणामए १७
व्याख्या-पलालं पासुकं, तत्र तिन्दुकोद्याने, 'पंचमंति' बचनव्यत्ययात् पञ्चमानि कुशतृणानि च, पञ्चमत्वं चैषां पलालभेदचतुष्कापेक्षया। यदुक्तं-"तणपणगं पुण मणिकं, जिणेहि कम्मट्टगंठिमहणेटिं। साली-वीही-कोईवरोलय-रण्णे तेणाई च" गौतमस्य निषधायै उपवेशनायें क्षिप्रं संप्रणामयति समप्यतीति सूत्रचतुष्काय ॥१७॥ तो चोपविष्टौ यथा प्रतिमातस्तथाहमूलम् केसीकुमारसमणे, गोअमे अ महायसे । उभओ निसन्ना सोहंति, चंदसूरसमप्पहा ॥१८॥
व्याख्या-[स्पष्टम् ] तत्सममे च यदभूतदाहमूलम्-समागया बहू तत्थ, पासंडा कोउगामिआ।गिहत्थाणमणेगाओ, साहस्सीओ समागया॥१९॥ ___ व्याख्या-'पासंडत्ति' पापण्डं प्रतं तद्योगात्पापण्डाः शेपवतिनः कौतुकात् मृगा इव मृगा अज्ञत्वात्, 'साह. स्सीओ' सहस्राः॥ १९ ॥
मूलम्-देवदाणवगंधवा, जक्ख-रक्खस-किन्नरा ।
अदिस्साण य भूआणं, आसि तत्थ समागमो ॥ २०॥ व्याख्या-देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, समागता इति योगः, एते च रश्यरूपाः, अरश्यानां च भूतानां केलीकिलब्यंतराणां तत्रासीत्समागमो मीलक इति सूत्रद्वयार्थः ॥२०॥ संप्रति तयोर्जल्पमाह-- मूलम्-पुच्छामि ते महाभाग!, केसी गोअममब्बवी। तओ केसी बुवंतंतु, गोअमो इणमब्बवी ॥२१॥
व्याख्या-ते इति त्वां, महाभागातिशयाचिन्त्यशक्ते ! ॥ २१॥ मूलम्-पुच्छ भंते ! जहिच्छं ते, केसी गोअममधवी। तओ केसी अणुण्णाए, गोअमं इणमब्बवी॥२२॥
व्याख्या-'जहिछंति' यथेच्छं यदयभासते इत्यर्थः, 'ते' इति त्वं ' केसी''गोजमंति' सुव्यत्ययातू केशिनं गौतमः इति सूत्रद्वयार्थः ॥ २२ ॥ ततोऽसौ यद्गीतमं पप्रच्छ तदाहमूलम्-चाउजामो अजोधम्मो, जो इमो पंचसिक्खिओ।देसिओ वद्धमाणेणं, पासेण य महामुणी २३
व्याख्या-चतुर्यामो हिंसानृतस्तेयपरिग्रहोपरमात्मकबतचतुष्करूपः, पंचशिक्षितः स एव मैथुनविरतिरूपपञ्चममहाव्रतान्वितः ॥२३॥ मूलम्-एगकजप्पवन्नाणं, विसेसे किं नु कारणं।धम्मे दुविहे मेहावी!, कहं विप्पञ्चओन ते? ॥२४॥
व्याख्या-'धम्मेत्ति' इत्थं धर्म साधुधर्मे द्विविधे हे मेधाविन् ! कथं विप्रत्ययः अविश्वासो न ते तव ? तुल्ये हि सर्वज्ञत्वे किं कृतोऽयं मतभेदः ? इति ॥ २४ ॥ एवं तेनोक्तेमूलम्-तओ केसि बुवंतं तु, गोअमोइणमब्बवी।पण्णा समिक्खए धम्म-तत्तं तत्तविणिच्छयं ॥२५॥
व्याख्या--'बुवंतं तुत्ति' जुवन्तमेवाऽनेनादरातिशयमाह, प्रज्ञा वुद्धिः समीक्ष्यते पश्यति, किं तदित्याह-'धम्म. तत्तंति' बिंदोलॊपे धर्मतत्त्वं धर्मपरमार्थे, तत्त्यानां जीवादीनां विनिश्चयो यस्मात्तत्तथा, अयं भावः न वाक्यश्रवणमात्रादेवार्थनिर्णयः स्यात्किन्तु प्रज्ञावशादेव ॥ २५ ॥ ततश्च
मूलम्-पुरिमा उजुजडा उ, वकजडा य पच्छिमा।
मज्झिमा उज्जुपण्णा उ, तेण धम्मे दुहा कए ॥ २६ ॥