________________
299
उत्तराध्ययन मूलम्-अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सबलोगम्मि विस्सुए ॥५॥
व्याख्या-अथ वक्तव्यान्तरोपन्यासे, तेणेव कालेणंति' तस्मिन्नेव काले, वर्द्धमान इति नामाऽभूदिति शेषः, विश्रुतो विख्यातः ॥५॥ मूलम्-तस्स लोगप्पईवस्स, आसि सीसे महायसे । भयवं गोअमे नाम, विजाचरणपारगे ॥६॥
व्याख्या-गौतमो गोत्रेण, नाम्ना तु इन्द्रभूतिः ॥६॥ मूलम्-बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीअंते, सेवि सावत्थिमागए ॥७॥ मूलम्-कोटगं नाम उजाणं, तम्मी नयरमंडले॥ फासुए सिजसंथारे, तस्थवासमुवागए ॥८॥ ___ व्याख्या-कोष्टकं नामोद्यानमिति सूत्रचतुष्कार्थः ॥ ८॥ ततः किं बभूवेत्याहमूलम्--केसी कुमारसमणे, गोअमे अ महायसे । उभओ तत्थ विहरिसु, अल्लीणा सुसमाहिआ॥९॥ ___ व्याख्या-'उमओत्ति' उभावपि तत्र तयोरुद्यानयोर्व्यहाष्टी, आलीनी मनोवाकायगुप्तीराश्रितो, सुसमाहिती सुटुसमाधिमन्तौ ॥९॥ मूलम्-उभओ सिस्ससंघाणं, संजयाण तवस्सिणं। तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥१०॥
व्याख्या-उभयोईयोः शिष्यसंघानां विनेयवृन्दानां, तत्र श्रावस्त्यां, चिन्ता वक्ष्यमाणा, 'तादणंति' प्रायिणाम् ॥ १०॥ चिन्ताखरूपमाह-- मूलम् केरिसो वा इमोधम्मो,इमो धम्मो व केरिसो।आयारधम्मप्पणिही,इमा वासा व केरिसी?॥११॥ __व्याख्या--कीदृशः किंखरूपो वा विकल्पे 'इमोत्ति' अयमस्मत्सम्बन्धी धर्मो महाव्रतरूपः १ अयं दृश्यमानगणधरशिष्यसम्बन्धी 'धम्मो वत्ति' धर्मो वा कीदृशः ? आचारो वेषधारणादिको बाह्यक्रियाकलापः स एव धर्महेतु. त्वाद्धर्मस्तत्प्रणिधिर्व्यवस्था आचारधर्मप्रणिधिः 'इमा पत्ति' प्राकृतत्वादयं वा अस्मत्सम्बन्धी ‘सा वत्ति' स वा द्वितीयमुनिसत्कः कीदृशः ? अयं भावः-अस्माकमेषां च सर्वज्ञप्रणीत एव धर्मस्तत्किं तस्य तत्साधनानां च भेदः ? मदेतद्वोडुमिच्छामो वयमिति ॥ ११ ॥ उक्तामेव चिन्ता व्यक्तीकुर्वन्नाह--
मूलम्-चाउजामो अ जो धम्मो, जो इमो पंचसिक्खिओ।
देसिओ वद्धमाणेणं, पासेण य महामुणी ॥ १२ ॥ व्याख्या-चाउज्जामो अत्ति' चतुर्यामो महाव्रतचतुष्कात्मको यो धर्मो देशितः पार्थेनेति सम्बन्धः, 'जो इमोत्ति' चकारस्य प्रश्लेपात् यश्चायं पञ्चशिक्षाः प्राणातिपातविरमणाधुपदेशरूपाः साता यत्राऽसौ पञ्चशिक्षितः पर्दमानेन देशित इति योगः 'महामणित्ति' महामनिना. इदं चोभयोरपि विशेषणं. अनयोश्च धर्मयोर्विशेषेकिन कारणमित्युत्तरेण योगः । अनेन धर्मविपयः संशयो व्यक्तीकृतः ॥ १२ ॥ अथाचारप्रणिधिविषयं संशयं स्पष्टयति
मूलम्-अचेलगो अ जो धम्मो, जो इमो संतरुत्तरो।
एगकज्जपवन्नाणं, विसेसे किं नु कारणं ? ॥ १३ ॥ व्याख्या-अचेलकश्च यो धर्मो वर्द्धमानेन देशित इतीहापि योज्यं, यभायं सान्तराणि श्रीवीरखामिशिष्यापेक्षया मानवर्णविशेषितानि उत्तराणि च महामूल्यतया प्रधनानि प्रक्रमावस्त्राणि यत्राऽसौ सान्तरोत्तरो धर्मः श्रीपार्थनाथेन देशित इतीहापि वाच्यं, एकं कार्य मुक्तिरूपं फलं तदर्थं प्रपन्नौ प्रवृत्तौ एककार्यप्रपन्नौ तयोः प्रक्रमात् पार्थवर्द्धमानयोर्विशेष प्रोक्तरूपे किमिति संशये 'नु' इति वितर्के कारणं हेतुरिति सूत्रपञ्चकार्थः ॥ १३ ॥ एवं विनेयचिन्तोत्पत्तौ केशिगौतमौ यदकार्टी तदाहमूलम्-अह ते तत्थ सीसाणं, विण्णाय पविअकि।समागमे कयमई, उभओ केसिगोअमा॥१४॥
व्याख्या-अथ ते इति तो तत्र श्रावस्त्यां शिष्याणां विज्ञाय प्रवितर्कितं चिन्तितं, समागमे मीलके कृतमती अभूतामिति शेषः ॥१४॥ ततश्च