________________
॥२६॥
उत्तराप्ययनसूत्रम् तं च चेन्न सहिष्यध्वे, तदा स्यात्सुन्दरं न नः ॥ इति स्थिरीकृतः सोमो-ऽबहत्तं सह साधुमिः ॥१३८ ॥ तदा च तस्स पुरतो, गच्छत्सु बहुसाधुषु ॥ तद्वपुत्सर्गार्थमेतासु, स्थिताखार्यासु पृष्ठतः॥ १३९ ॥ पूर्वसङ्केतिता वालाः, सोमदेवमुने तम् ॥ कटीपट्टकमाकृष्या-ऽऽदाय च त्वरितं ययुः ॥ १४० ॥ [युग्मम् ] अतीव लजितः सोऽथ, परैरूचे शवं सजन् ॥ उपसर्ग सहखाऽमुं, मा मुश्च मृतकं करात् ॥ १४१ ॥ ततस्तस्थाऽन्यमुनिना, मानोपेतान्यचीवरम् ॥ पदं दवरकेणोच-विधाय कटिपट्टवत् ॥ १४२॥ पश्यन्ति मानुषाः पश्चा-दिति हीणोऽपि तं शवम् ॥ स उवाहोप सर्गोऽसौ, जात इत्यवधारयन् ॥ १४३ ॥ परिठाप्य शबं पश्चा-दागतं वीक्ष्य तं गुरुः ॥प्रोचे तात ! किमचेदं, वासः परिदधे ? लघु ॥ १४४॥सोमः शशंस पुत्राऽद्यो-पसर्गोऽभूदुपस्थितः॥गते च शाटके तेन, पर्यधां लघु चीवरम् ॥१४५॥ ससम्मा इवाचार्या-स्तनिशम्यैवमूचिरे ॥ तातार्थमानयत भो-विनेयाः! पृथु शाटकम् ॥१४६॥ ततः सोमोऽब्रवीपुत्र !, लज्जनीयं बभूव यत् ॥ तन्मेऽद्य सकलैदृष्ट-माकृष्टे कटिपट्टके ॥ १४७ ॥ तच्चोलपट्ट एवाऽस्तु, शाटकेन कृतं मम ॥ इत्यूचानमनूचाना-स्तं तथैवाऽनुमेनिरे ॥ १४८ ॥ इत्युपायैश्चोलपटुं, ग्राहितः सूरिपुङ्गवः ॥ सोमस्ततः परं सम्यक, सेहेऽचेलपरीषहम् ॥ १४९ ॥ पश्चादचीवरपरीषहमेष यद्वत् , श्रीसोमदेवमुनिरित्यसहिष्ट सम्यकू ॥ सद्यः परैरपि तथा श्रमणैः स नित्यं, श्रीमजिनेन्द्रवचनान्यनुवर्त्तमानैः ॥ १५० ॥ इत्यचेलपरीषहे सोमदेवर्षिकथा ॥६॥ ____ अचेलस चाऽप्रतिबद्धविहारिणः शीतादिमिः पीड्यमानस्याऽरतिरपि स्यादिति तत्परीषहमाहमूलम्-गामाणुगामं रीअंतं, अणगारं अकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥ १४ ॥
व्याख्या-वामन जिगमिषतोऽनुपामश्च तन्मार्गानुकूलो ग्रामानुग्रामस्तं, उपलक्षणं चैतन्नगरादेः 'रीअंतंति' रीयमाणं विहरन्तं अनगारं मुनि अकिञ्चन निष्परिग्रहं, अरतिः संयमविषया अधृतिः अनुप्रविशेन्मनसि लब्धास्पदा मवेत् , तं अरतिरूपं तितिक्षेत सहेत परीषहमिति सूत्रार्थः ॥ १४ ॥ तत्सहनोपायमाहमूलम्-अरइं पिट्टओ किश्चा, विरए आयरक्खिए । धम्मारामे णिरारंभे, उवसंते मुणी चरे ॥१५॥
म्याख्या-अरर्ति पृष्ठतः कृत्वा धर्मविनहेतुरियमिति तिरस्कृत्य विरतो निवृत्तो हिंसादेः, आत्मा रक्षितो दुर्गतिहेतोरपध्यानादेरनेनेत्यात्मरक्षितः, धर्मे श्रुतधर्मादौ आरमते रतिमान् स्यादिति धर्मारामः, निरारम्भोऽसक्रियाभ्यो निवृत्ता, उपशान्तः क्रोधाधुपशमवान् मुनिवरेत्, संयम परिपालयेन पुनरुत्पन्नारतिरपि व्रतं त्यक्तुकामः खादिति सूत्राः ॥ १५॥ कथानकचात्र तथाहि
जितशत्रुरभद्रपः, पुरेऽचलपुरे पुरा ॥ तत्सुतो युवराइ दीक्षां, रथाचार्यान्तिकेऽग्रहीत् ॥ १॥ विहरन्तोऽन्यदा तेन, युवराजर्षिणा समम् ॥ पुण्यप्रथा रथाचार्या- स्तगरानगरी ययुः ॥२॥ तेषां खाध्यायशिष्यास्तु, विश्वविल्यातकीर्चयः ॥ आर्यराधाभिधाचार्या, उज्जयिन्यां तदाऽभवन् ॥३॥ तच्छिष्याः केप्यवन्तीत-स्तगरानगरी गताः ॥ रथ चार्यानवन्दन्त, ततस्तैरित्यपृच्छयत ॥४॥ आर्यराधा निराबाधा-स्सन्ति कचित्तणखनः ॥ कविनिरुपसर्ग वा-ऽयंत्यां तिष्ठन्ति साधवः ॥५॥ ते प्रोचिरे सर्वमस्ति, भव्यं पूज्यप्रसादतः ॥ राट्पुरोधःसुतौ किन्तु, तत्रोद्वेजयतो यतीन् ॥ ६ ॥ तच्छुत्वा युवराजर्षिः, सोऽध्यासीदिति शुद्धधीः ॥ अवंतीनृपपुत्रो यः, स भातृन्यो भवेन्मम ॥७॥ असौ साधूनवज्ञाय, संसारे मा अमेदिति ॥ आपृच्छय खगुरुन् शीघ्रमुजयिन्यां जगाम सः॥ ८॥ आर्यराधान् प्रणम्याथ, तैर्निषिद्धोऽपि स खयम् ॥ ययौ भिक्षार्थमादाय, क्षुलकं राहदर्शकम् ॥९॥ गच्छंच युवराजर्षिः, क्षुलकं तमदोऽवदत् ॥ वेश्म दर्शय मे ताव-नृपसूनोमुनिद्विषः ॥१०॥ नृपाङ्गजराहतस्या-दीशत् क्षुलकोऽपि सः॥प्राविशयुवराजर्षि-रपि तत्र भयोज्झितः॥११॥ तदा च तत्र क्रीडन्ती, सुतौ राजपुरोधसोः ॥ अभूतां सतावेक-राशौ पापग्रहाविव ॥१२॥ दृष्ट्वा तं चाऽऽगतं राज-परिवारोऽब्रवीदिति ॥ प्रजाऽन्यत्र मुने! नो चेत्, त्वां कुमारौ हनिष्यतः॥ १३ ॥ तदाकापि स पुरो, ययौ धैर्यनिधिर्मुनिः ॥ धर्मबाम इति प्रो-डिखरमुवाच च ॥ १४ ॥ अयं क्रीडनकप्रायो, यदिहागान्मुनिः खयम् ॥ तदस्मशाग्ययोगेन, जातमघाति शोमनम् ॥ १५ ॥ जल्पन्ताविति तो राज-पुरोहितसुतौ शठौ ॥ तां मुनेर्गिरमाकर्ण्य, तदभ्यर्णमुपेबतुः ॥ १६ ॥ [युग्मम् ] अभ्यपत्तां च साघो! त्वं, नर्तितुं बुध्यसे न वा ! सोऽवादीद्वेश्यऽहं नाव्यं, वाचं वादयत बुषाम् ॥ १७ ॥ बारेमाते ततस्तूर्य-ताडनं तौ यथातथा ॥ बाधं वादयितुं किन्तु, नाऽज्ञाशिष्टां यथोचितम् ॥१८॥