________________
272
उत्तराध्ययन
व्याख्या - श्रुत्वा हे मेधाविन् । सुष्ठु भाषितं इदमनन्तरोक्तं अनुशासनं शिक्षणं ज्ञानेन गुणेन च प्रस्तावाद्विरतिरूपेणोपपेतं ज्ञानगुणोपपेतं, मार्ग कुशीलानां हित्वा सर्व, महानिर्ग्रन्थानां 'वपत्ति' प्रजेस्त्वं 'पहेणंति' पथा ॥५१॥ ततः किं फलमित्याह -
मूलम् -- चरित्तमायारगुणन्निए तओ, अणुत्तरं संजम पालिआणं । निरासवे संविआण कम्मं, उवेह ठाणं विउलुत्तमं धुवं ॥ ५२ ॥
व्याख्या – 'चरित्तमायरन्ति' मकारोऽलाक्षणिकः, चारित्राचारश्चारित्रासेवनं, गुण इह ज्ञानरूपस्ताभ्यामन्वितश्चारित्राचारगुणान्वितः । ततो महानिर्मन्थमार्गगमनात् अनुत्तरं प्रधानं संयमं यथाख्यात चारित्ररूपं पालयित्वा निराश्रवः संक्षपय्य क्षयं नीत्वा कर्म उपैति स्थानं, विपुलं च तदनन्तानामपि तत्रावस्थितेरुत्तमं च प्रधानत्वाद्विपुलोत्तमं ध्रुवं नित्यं मुक्तिमित्यर्थः ॥ ५२ ॥ उपसंहारमाह-
मूलम् - एवुग्गदंतेवि महातवोधणे, महामुनी महापइण्णे महायसे । महानियंठिज्जमिणं महासुअं, से काहए महया विरथरेणं ॥ ५३ ॥
"
व्याख्या - एवं उक्तनीत्या स मुनिः कथयतीति संबंधः, स कीशः ' इत्याह- उम्रः कर्मशत्रुं प्रति दान्तथ इन्द्रियनो इन्द्रियदमनात् उग्रदान्तः । अपिः पूत, महातपोधनः महामुनिर्महाप्रतिज्ञो डढजत अत एव महायशाः महानिर्ग्रन्थेभ्यो हितं महानिर्ब्रन्थीयं इदं पूर्वोक्तं महाश्रुतं स कथयति महता विस्तरेणेति सूत्रत्रयार्थः ॥ ५३॥ ततश्चमूलम् — तुट्ठो अ सेणिओ राया, इणमुदाहु कथंजली | अणाहतं जहाभूयं, सुड्डु मे उपदंसि ॥५४॥ व्याख्या - तुष्टश्चेति चः पुनरर्थे भिन्नक्रमश्व, ततः श्रेणिकः पुनरिदमुदाहृतवान् यथाभूतं सत्यम् ॥ ५४ ॥
मूलम् -- तुब्भं सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी ।
तुभे साहा य सबंधवा य, जं भे ठिआ मग्गि जिणुत्तमाणं ॥ ५५ ॥ व्याख्या -- 'सुलद्धं खुत्ति' सुलब्धमेव, लाभा वर्णादिप्राप्तिरूपाः 'जं भेति' यद्यस्मात् 'भे' भवन्तः ॥ ५५ ॥ मूलम् - तंसि णाहो अणाहाणं, सब भूआण संजया ! | खामेमि ते महाभाग !, इच्छामु अणुलासिउं ५६
व्याख्या - इह पूर्वार्द्धनोपबृंहणां कृत्वा उत्तरार्द्धन क्षमणामुपसम्पन्नतां चाह -तत्र 'तेति' त्वां 'अणुसासिउंति' अनुशासयितुं शिक्षयितुं त्वयात्मानमिति गम्यम् ॥ ५६ ॥ पुनः क्षमणामेव विशेषेणाहमूलम् - पुच्छिऊण मए तुब्भं, झाणविग्धो उ जो कओ । निमंतिआय भोगेहिं, तं सर्व्वं मरिसेह मे ॥५७॥ व्याख्या -- 'पुच्छिऊणत्ति' कथं त्वं यौवने प्रब्रजितः ? इत्यादि पृष्ट्वा यो युष्माकं मया ध्यानविघ्नः कृतः, निमंत्रिताश्च ययं भोगैस्तत्सर्व मर्पयत क्षमध्वं ममेति सूत्रचतुष्कार्थः ॥ ५७ ॥ अध्ययनार्थोपसंहारमाह
मूलम् - एवं थुणित्ताण स रायसीहो - ऽणगारसीहं परमाइ भत्तिए ।
सओरोहो सपरिणो सबंधवो, धम्माणुरत्तो विमलेण वेअसा ॥ ५८ ॥ व्याख्या- 'सओरोहोति' सावरोधः सान्तःपुरः 'विमलेणत्ति' विगतमिथ्यात्वमलेन चेतसोपलक्षितः ॥ ५८ ॥ मूलम् — ऊससिअरोमकूवो, काऊण य पयाहिणं । अभिवंदित्ता सिरसा, अतिजातो नराहिवो ॥ ५९ ॥ व्याख्या- 'अतिजातोति' अतियातः स्वस्थानं गतः ॥ ५९ ॥
I
मूलम् - इअरोवि गुणसमिद्धो, तिमुत्तिगुत्तो तिदंडविरओ अ ।
विहग इव विप्पक्को, विहरइ वसुहं विगयमोहोत्ति बेमि ॥ ६० ॥
व्याख्या - इतरो मुनिः सोऽपि विहग इव विप्रमुक्तः प्रतिबन्धरहितः, विगतमोहः क्रमात्समुत्पन्न केवलज्ञानत्वेनेति सूत्रत्रयर्थः ॥ ६० ॥ इति ब्रवीमीति प्राग्वत् ॥ २० ॥
२०७०
10000
| इति श्रीतपागच्छीय महोपाध्याय श्री विमलहर्षगणि शिष्य महोपाध्याय श्रीमुनिविमलगणि शिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ विंशतितममध्ययनं सम्पूर्णम् ॥ २० ॥
फलकल फलकन
उकल क३६