________________
268 उत्तराध्ययन मूलम्-आसा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे।भुंजामि माणुसे भोए, आणाइस्सरिअंच मे ॥१४॥
व्याख्या-'आणाइस्सरिअंति' आज्ञा अस्खलितशासनरूपा, ऐश्वर्य समृद्धिः प्रभुत्वं वा ॥ १४ ॥ मूलम्-एरिसे संपयग्गंमि, सबकामसमप्पिए । कहं अणाहो भवइ, मा हु भंते मुसं वए !॥१५॥
व्याख्या-ईदृशे सम्पदने सम्पत्प्रकर्षे 'सवकामसमप्पिएत्ति' आपत्वात्समर्पितसर्वकामे सम्पूरितसकलाभीप्सिते सति कथमनाथो भवति, पुरुषव्यत्ययाद्भवामि ? । अयं भावः-न नाथो अनाथः, स चाकिंचन एव स्यान्न पुनः सर्वाङ्गीणसम्पन्नाथोहमिति । 'मा हुत्ति' हुर्यस्मादर्थे, यत एवं ततोमा भदंत मृषावादीरिति सूत्रसप्तकार्थः ॥१५॥ मुनिराहमूलम्-ण तुमं जाणे अणाहस्स,अत्थं पोत्थंच पत्थिवा!।जहा अणाहो हवइ,सणाहो व नराहिवा ! १६
व्याख्या--न त्वं जानीपे अनाथस्यानाथशब्दस्यार्थमभिधेयं, प्रोत्यां वा प्रकर्षणोत्था उत्थानं मूलोत्पत्ति, केनाशयेन मयाऽयमुक्त इत्येवंरूपां । अत एव यथा अनाथो भवति सनाथो वा तथा न जानासीति सम्बन्धः ॥ १६ ॥ मूलम्-सुणेहि मे महाराय !, अवक्खित्तेण चेअसा।जहा अणाहो भवति, जहा मे अपवत्तिों ॥१७॥ ___ व्याख्या-शृणु मे कथयत इवि शेषः, किं तदित्याह-यथा अनाथो अनाथशब्दवाच्यः पुरुषो भवति, यथा 'मे अत्ति' मया च प्रवर्तितं प्ररूपितं अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ॥ १७ ॥ मूलम्-कोसंबी नाम नयरी, पुराणपुरभेअणी। तत्थ आसी पिआ मज्झं, पभूअधणसंचओ ॥१८॥ __ व्याख्या-पुराणपुराणि भिनत्ति खगुणैरसमानत्वात्वतो भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ॥१८॥ मूलम्-पढमे वये महाराय !, अउला मे अच्छिवेअणा।अहोत्था विउलो दाहो,सत्वगत्तेसु पत्थिवा! १९ ___ व्याख्या-प्रथमे वयसीह यौवने अतुला मे अक्षिवेदना 'अहोत्थत्ति' अभूत् ॥ १९ ॥ मूलम्-सत्थं जहा परमतिक्खं, सरीरविवरंतरे । आवीलिज्ज अरी कुद्धो, एव मे अच्छिवेअणा ॥२०॥ ___ व्याख्या-'शरीरेत्यादि' शरीरविवराणि कर्णप्राणादीनि तेषामन्तरं मध्यं शरीरविवरान्तरं तस्मिन् आपीडयेत् समन्तादवगाहयेत् ॥ २०॥ मूलम्-तिअं मे अंतरिच्छं च, उत्तिमंगं च पीडई। इंदासणीसमा घोरा, वेअणा परमदारुणा ॥२१॥ ___ व्याख्या-त्रिकं कटिप्रदेश मे, अंतरा मध्ये इच्छां चाभिमतवस्त्वभिलाषं, न केवलं बहिस्त्रिकाधेवेति भावः, पीडयति वाधते वेदनेति सम्बन्धः, इन्द्राशनिरिन्द्रवज्रं तत्समातिदाहोत्पादकत्वादिति भावः । घोराऽन्येषामपि भयजनिका परमदारुणाऽतीवदुःखोत्पादिका ॥ २१ ॥ मूलम्-उवडिआ मे आयरिआ, विजामंततिगिच्छगा।अबीआ सत्थकुसला, मंतमूलविसारया ॥२२॥
व्याख्या-उपस्थिताः प्रतिकारम्प्रत्युद्यता आचार्याः प्राणाचार्याः वैद्या इत्यर्थः, विद्यामंत्राभ्यां चिकित्सका व्याधिप्रतिकारकर्त्तारो विद्यामंत्रचिकित्सकाः, 'अबीअत्ति' अद्वितीया अनन्यसमानाः ॥ २२॥ मूलम् ते मे तिगिच्छं कुवंति,चाउप्पायं जहाहिओन य दुक्खा विमोअंति, एसा मज्झ अणाहया॥२३॥
व्याख्या-'चाउप्पायंति' चतुष्पादां भिषग्भेषजातुरप्रतिचारकात्मकभागचतुष्करूपां, 'जहाहिअंति' यथाहितं हितानतिक्रमेण यथाख्यातां वा यथोक्ताम् ॥ २३॥ मूलम्-पिआ मे सवसारंपि,दिजाहि मम कारणा। न य दुक्खा विमोएइ,एसा मज्झ अणाहया ॥२४॥
व्याख्या-पिता मे सर्वसारमपि सर्वप्रधानवस्तुरूपं 'दिजाहित्ति' दद्यात् ॥ २४ ॥ मूलम्-मायावि मे महाराय !, पुत्तसोगदुहहिआ। न य दुक्खा विमोएइ.एसा मज्झ अणाहया ॥२५॥ __ व्याख्या-पुत्तसोगदुहट्टिअत्ति' पुत्रशोकदुःखार्ता ॥ २५ ॥ मूलम्-भायरो मे महाराय !, सगा जिट्टकणिगा। न य दुक्खा विमोअंति, एसा मज्झ अणाहया २६
व्याख्या-'सगत्ति' लोकरूढितः सौदर्याः, खका वा खकीयाः ॥ २६ ॥ मूलम्-भइणिओ मे महाराय !, सगा जिटुकणिट्टगा। न य दुक्खा विमोअंति, एसा मज्झ अणाहया २७