________________
263 उत्तराध्ययन व्याख्या-हुताशने ज्वलति केन्याह-चितासु परमाधार्मिकरचितासु महिष व दग्धो भस्मसात्कृतः, पक्को भलि. श्रीकृतः, अवशः पापकर्मभिः 'पाविओत्ति' प्राप्तो ब्याप्तः, प्रापितो वा नरकम् ॥ ५७॥ मूलम्-चला संडासतुंडेहि, लोहतुंडेहिं पक्खिहि । विल्लुत्तो विलवंतोऽहं, ढंकगिद्धेहिंऽणंतसो ॥५८॥
व्याख्या-बलात् हठात् सन्दंशाकाराणि तुण्डानि येषां ते सन्दशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिमिर्डहरप्रैरिति योगः, एते च वैक्रिया एव, तत्र तिरश्वामभावात् । विलुप्तो विविधं छिन्नो विलपन्नहमिति ॥ ५८॥ मूलम्-तण्हा किलंतो धावतो, पत्तो वेअरणिं नई।जलं पाहंति चिंतंतो, खुरधाराहि विवाइओ ॥५९॥
व्याख्या-'विवाइओत्ति' व्यापादितः ॥ ५९॥ मूलम्-उण्हाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेहिं, छिन्नपुवो अणेगसो ॥६॥ ___ व्याख्या-उष्णेन वज्रवालुकादितापेनाभितप्तः सम्प्राप्तोऽसयः खगास्तबछेदकानि पत्राणि यत्र तदसिपत्रम् ॥६०॥ मूलम्-मुग्गरेहिं मुसंढीहि, सूलेहि मुसलेहि अ । गयासं भग्गगत्तेहिं, पत्तं दुक्खमणंतसो ॥ ६९ ॥ ___ व्याख्या-मुद्रादिभिः शस्त्रविशेषैः गता नष्टा आशा परित्राणविषया यस्मिंस्तद्गताशं यथास्यादेवं भग्गगत्तेहिति' भभगात्रेण सता मयेति शेषः ॥ ६१ ॥ मूलम्-खुरेहिं तिक्खधाराहि,छरिआहिं कप्पणीहि आकप्पीओ फालिओ छिन्नो,उक्वित्तो अअणेगसो६२ __व्याख्या-अत्र कल्पितः कल्पनीभिः कर्तरीभिर्वस्त्रवत्खण्डितः, पाटित ऊई द्विधाकृतः, छिन्नस्तिर्यक् खण्डि. तश्च क्षुरिकाभिः, उत्कृत्तश्च त्वगऽपनयनेन क्षुरैरिति योगः ॥ १२ ॥ मूलम्-पासेहिं कूडजालेहि,मिओ वा अवसो अहं । वाहिओ बद्धरुद्धो अ,बहुसो चेव विवाइओ॥३॥
व्याख्या-'वाहिओत्ति' वञ्चितः बद्धो बन्धनै रुद्धो पहिःप्रचारनिवारणेन, 'विवाइओत्ति' विनाशितः ॥६३ ॥ मूलम्-गलेहिं मगरजालेहि,मच्छो वा अवसो अहोउल्लिओ फालिओगहिओ,मारिओ अ अणंतसो९४
व्याख्या--गलैर्वडिशैर्मकरैर्मकररूपैः परमाधार्मिकैर्जालैश्च तत्कृतैरनयोर्द्वन्द्वः, 'उल्लिओत्ति' उल्लिखितो गलै। पाटितो मकरैर्ग्रहीतश्च जालैमारितश्च सर्वैरपि ॥ ६४ ॥ मूलम्-विदंसएहिं जालेहि, लिप्पाहि सउणो विव। गहिओ लग्गोअबद्धो अ,मारिओ अ अणंतसो ६५
व्याख्या-विशेषेण दशन्तीति विदंशकाः श्येनादयस्तै लैस्तथाविधबन्धनैः, 'लिप्पाहिति' लेपैर्वप्रलेपाथैः शकुन इव पक्षीव गृहीतो विदंशकैर्लमश्च लेपद्रव्यैः श्लिष्टः, बद्धो जालैमारितश्च सर्वैरपि ॥ ६५ ॥ मूलम्-कुहाडपरसुमाईहिं, वड्डइहिं दुमो विव । कुटिओ फालिओ छिन्नो, तच्छिओ अ अणंतसो ६६॥
व्याख्या-अत्र द्वितः सूक्ष्मखण्डीकृतः, तक्षितश्च त्वगपनयनेन ॥ ६६ ॥ मूलम्-चवेडमुद्विमाईहिं, कुमारेहिं अयं पिव । ताडिओ कुटिओ भिन्नो, चुण्णिओ अ अणंतसो ॥७॥
ब्याख्या-चपेटामुष्ट्यादिभिः कुमारैरयस्कारैरय इव लोहमिव घनादिभिरिति शेषः, ताडितः आहतः, कुद्वितः इह छिन्नो, भिन्नः खण्डीकृतः, चूर्णीतः सूक्ष्मीकृतः॥ ६७॥ मूलम्-तत्ताई तंबलोहाइं, तउआणि सीसगाणि अ । पाइओ कलकलंताई, आरसंतो सुभेरवं ॥६॥
ब्याख्या-तप्तताम्रादीनि वैक्रियाणि पृथिव्यनुभावभूतानि वा, 'कलकलंताईति' अतिकायतः कलकलशब्द कुर्वन्ति ॥ ६८॥ मूलम्-तुहं पिआई मंसाई, खंडाइं सोल्लगाणि ।खाइओमि समंसाई, अग्गिवण्णाइंणेगसो॥६९ ॥ ___ व्याख्या-तव प्रियाणि मांसानि ! खण्डानि खण्डरूपाणि, सोलकानि भडित्रीकृतानीति स्मरयित्वा खादितोलि, खमांसानि मच्छरीरादवोत्कृत्य ढौकितानि अमिवर्णान्युष्णतया ॥ ६९॥ मूलम्-तुहं पिआ सुरा सीह, मेरओ अमहणि । पजिओमि जलंतीओ, वसाओ रुहिराणि अ॥७॥ व्याख्या--मुरादयो मयविशेषा इहापि स्मरयित्वेति शेषः, 'पजिओमित्ति' पायितोऽस्मि ॥ ७॥