________________
260
उपराज्ययन
मूलम्-अद्धाणं जो महंतं तु, सपाहिजो पवजइ । गच्छंतो सो सुही होइ, छुहातहाविवजिओ २०
एवं धम्म पि काऊणं, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेअणे ॥ २१ ॥ __व्याख्या-[ सुगमे नवरं ] 'अप्पफम्मेत्ति' अल्पपापकर्मा, 'अवेअणेत्ति' अल्पासातवेदनः ॥ २० ॥ २१ ॥ मूलम्-जहा गेहे पलित्तंमि, तस्स गेहस्स जो पहू । सारभंडाई नीणेइ, असारं अवउज्झइ ॥२२॥
व्याख्या-सारभाण्डानि महामूल्यवत्रादीनि 'नीणेइत्ति' निष्काशयति 'अवउज्झइत्ति' अपोहति त्यजति ॥२२॥ मूलम्-एवं लोए पलित्तमि, जराम मरणेण य।अप्पाणं तारइस्सामि, तुब्भेहिं अणुमनिओ ॥२३॥
व्याख्या-'पलिसंमित्ति' प्रदीस इव प्रदीसे व्याकुलीकृते आत्मानं सारभाण्डतुल्यं तारयिष्यामि, असारं तु काममोगादि त्यक्ष्यामीति भाव इति सूत्रपञ्चदशकार्थः ॥ २३ ॥ एवं तेनोक्ते यत्पितरावूचतुस्तविंशत्या सूत्रैर्दर्शयतिमूलम्-तं बिंतम्मापिअरो, सामण्णं पुत्त दुश्चरं । गुणाणं तु सहस्साइं, धारेअबाई भिक्खुणो ॥२४॥
व्याख्या-तमिति मृगापुत्रं, गुणानां श्रामण्योपकारकाणां शीलागरूपाणां, तुः पूरणे ॥ २४ ॥ मूलम्-समया सबभूएसु, सत्तुमित्तेसु वा जगे। पाणाईवायविरई, जावजीवाइ दुकरं ॥ २५ ॥ ___ व्याख्या-समता रागद्वेषत्यागेन तुल्यता, सर्वभूतेषु शत्रुमित्रेषु वा जगति लोकेऽनेन सामायिकमुक्तं। तथा प्राणातिपातविरतिर्यावजीवं, दुष्करमेतदिति शेषः ॥ २५ ॥ मूलम्-निश्चकालप्पमत्तेणं, मुसावायविवजणं । भासिअवं हि सञ्चं, निच्चाउत्तेण दुक्करं ॥ २६ ॥ ___व्याख्या-नित्यकालाप्रमत्तेन, नित्यायुक्तेन सदोषयुक्तेन, मचान्वयव्यतिरेकाभ्यामेकस्यैवार्थसाभिधानं तत्स्पटार्थत्वाददुष्टमेवेति ॥ २६ ॥ मूलम्-दंतसोहणमाइस्स, अदिण्णस्स विवजणं । अणवनेसणिजस्स, गिण्हणा अवि दुकरं ॥२७॥
व्याख्या-दंतसोहणमाइस्सत्ति' मकारोऽलाक्षणिकः, अपेश्च गम्यत्वाइन्तशोधनादेरपि आस्तामन्यस्थ, किश दत्तस्याऽपि अनवधैषणीयस्यैव 'गिण्हणत्ति' ग्रहणम् ॥ २७॥ मूलम्-विरई अबंभचेरस्स, कामभोगरसण्णुणा । उग्गं महत्वयं बंभ, पारेअवं सुदुक्करं ॥ २८ ॥
व्याख्या-'काममोगरसण्णुणत्ति' कामभोगरसज्ञेन त्वयेति शेषः, तदनभिज्ञस्य हि कदाचिद्विषयेच्छा न स्यादपीत्येवमुक्तम् ॥२८॥ मूलम्-धणधन्नपेसवग्गेसु, परिग्गहविवजणा । सवारंभपरिचाओ, निम्ममत्तं सुदुक्करं ॥२९॥ व्याख्या-धनधान्यप्रेष्यवर्गेषु परिग्रहःखीकारस्तद्विवर्जनं, सर्वे ये आरम्मा द्रव्योपार्जनार्थ व्यापारास्तत्परित्यागः२९ मूलम्-चउबिहेवि आहारे, राईभोअणवजणा । संनिहिसंचओ चेव, वजेअबो सुदुक्करं ॥३०॥
व्याख्या-संनिधितादेरुचितकालातिक्रमेण स्थापनं, स चासौ सञ्चयश्च संनिधिसञ्चयः ॥ ३० ॥ एवं प्रतपटक दुष्करतोक्ता, अथ परीषहदुष्करतोच्यतेमूलम्-छुहा तण्हा य सी उण्हं, दंसमसगवेअणा। अकोसा दुक्ख सिजा य, तणफासा जल्लमेव य ३१ तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ॥ ३२॥
व्याख्या-ताडना कराईननं, तर्जना अङ्गुलिभ्रमणादिरूपा, वधो लकुटादिप्रहारः, बन्धो मयूरवन्धादिस्तावेव परीपही वधबन्धपरीषही, 'दुक्खंति' दुःखशब्दोऽसौ प्रत्येक योज्यः, धादुःखमित्यादि जायणा यत्ति' चकारोऽनतपरीपहसमुखयार्थः ॥ ३१ ॥ ३२॥ मूलम्-कावोआ जा इमा वित्ती, केसलोओ अ दारुणो। दुक्खं बंभवयं घोरं, धारेउ अमहप्पणा ३१
व्याख्या-कपोताः पक्षिविशेषास्तेषामियं कापोती या इयं धृत्तिः, यथा हि ते नित्यं शंकिताः कणादिग्रहणे प्रवर्तन्ते, एवं मुनिरप्येषणादोषेभ्यः शङ्कमान एवं भिक्षादौ प्रवर्तते । यह ब्रह्मचर्यख पुनर्दुर्धरत्वोक्तिस्तदसातितुः करताइत्यै। 'अमहप्पणचि' अमहात्मना सता ॥ ३३॥ उपसंहारमाह