________________
236
उराण्ययन तामिति ॥ २३८ ॥ प्रज्ञात्याचास्ताषदेत्य, विद्यादेव्योऽवदमदा ॥ याः साधयितुमिष्टा वा-मायातास्ताः खयं वयम् ॥ २३९ ॥ प्राग्भवे साधितत्वाद्धि, नाऽधुना साधनेष्यते ॥ युवा तदनुजानीत-मम्मान् संक्रमितुं सनी ॥ २४ ॥ ताभ्यां चानुमताः सर्वा, विविशुस्तास्तदङ्गयोः ॥ तासां धयों सपयाँ च, मुदिती तो वितेनतुः ॥ २४१ ॥ इतम प्रहितो दूतो, भूयोऽपि दमितारिणा ॥ क्षिप्रमागत्य तावेव-भवददतां परः ॥ २४२ ॥ दास्यो दास्याव इत्युक्त्वा, पुषाभ्यां प्रहिते न यत् ॥ युवयोस्तदसुभ्योऽपि, ते प्रिये इति दृश्यते । ॥ २४३ ॥ अथ चेद्वां प्रियाः प्राणाः, तो प्रेषयतं द्रुतम् ॥ अमर्षणः स हि प्राणा-नन्यथा वा हरिष्यति । ॥ २४४ ॥ ततस्तावूचतुः खामी, स हि तोम्यो धनैर्धनैः ॥ आभ्यां चेत् प्रियते तर्हि, ते लात्वा त्वं प्रगे बजेः ॥२४५॥ ताभ्यामित्युदितो दूत-स्तहत्ते न्यवसमहे ॥ न्ययुआतां राज्यभारं, सुधियो धीसखेषु ती ॥ २४६ ॥ प्रातच विद्यया चेटी-भूतौ दूतमुपेयतुः ॥ साप्रजोऽनन्तवीर्यो नौ, प्रैषीदित्यूचतुश्चतम् ॥ २४७ ॥ तत आदाय ते दूतो, वैताब्यं मुदितो ययौ ॥ दमितारेश्रोपनीय, प्रोवाचेति कृताञ्जलिः ॥ २४८ ॥ प्रभो ! ऽपराजितानन्त-वीयौं त्वद्वशवर्तिनी ॥ इमे ते चेटिके मय-मदत्ता प्रा. ताय ते ॥ २४९॥ ते नट्यो नाटकं कर्ने, दमितारिरथादिशत् ॥ अपूर्वदर्शनोत्को हि, विलम्ब नाव ततस्ते चक्रतु व्यं, पूर्वरङ्गादिपूर्वकम् ॥ रसाशेषविशेषाढ्यं, विश्वविश्वैककार्मणम् ॥ २५१ ॥ प्रेक्षणीयं प्रेक्षणीयं, प्रेक्ष्य तत् माधवः सुधीः ॥ भूर्भुवःखस्त्रयीसारं, मेने तपेटिकाद्वयम् ॥ २५२ ॥ अथ नाट्यं शिक्षयितुं, खपुत्री कनकश्रियम् ॥ दमितारिस्तयोर्विश्व-जैत्ररूपश्रियं ददौ ॥ २५३ ॥ अनन्तवीर्य गायन्सौ, रूपाधैरद्भुतं गुणैः ॥ तामशिक्ष. यतां नाट्यं, ते मायाचेटिके ततः॥ २५४ ॥ युवाभ्यां गीयते भूयः, कोयमित्यथ कन्यया ॥ पृष्टे तयाब्रवीदेवं, मायाघेव्यपराजितः ॥ २५५ ॥ शुभापुरीप्रभू रूप-हतदर्पकदर्पकः ॥ परापराजितो माता-ऽपराजितविमोलघुः ॥२५६ ॥ गीयते जगतीगेयो-ऽनन्तवीर्याह्वयो वयम् ॥ युवा युवला स यया, न दृष्टः तजनिर्मुधा ! ॥ २५७ ॥ [ युग्मम् ] तन्निशम्योलसद्रोम-हर्षा हेलेखमाश्रिता ॥ कथं द्रक्ष्यामि तं कान्त-मिति साऽचिन्तयचिरम् ॥ २५८ ॥ इङ्गितज्ञ. स्ततोऽवादी-तामेवमपराजितः ॥ तं विश्वसुभगोत्सं, किं मृगाक्षि ! दिक्षसे १ ॥ २५९ ॥ कनकधीरथाचख्यौ, क नु मे तस्य दर्शनम् ॥ प्राणिनां मन्दमाग्यानां, दुरापो हि शुसन्मणिः ॥ २६० ॥ ऊचेऽपराजितो मुंच, शुचं नलिनलोचने ! ॥ विद्यया भ्रातृयुक्तं तं, त्वत्कृतेऽहमिहानये ॥ २६१ ॥ हर्षगवदगीरेवं, कनकधीरथावदत् ॥ कलावति । कुरुष्वाशु, वचः सफलमात्मनः॥२६२॥खं खं रूपं ततः प्रादु-चक्रतुस्ती जितामरम् ॥ ऊऽ न्तवीर्यो बसौ शुमे ! ॥२६३ ॥ मदुक्तमस्य रूपादि, दृशा संवादब खयम् ॥ सापि प्रेक्षावती प्रेक्षा-मास तं निर्निमेषक् ॥ २६४॥ दमितारिसुता काम, कामेन दमिता ततः॥ अपाकृत्य अपां मान-अपमान्येति तं जगी ॥२६५॥ अद्ययावधुवानोऽन्ये, बहवोबीक्षिताः परम् ॥ त्वां विना नारमत्कापि,मनोरम !मनोमम ॥२६६॥ तत्प्रसीद द्रुतं पाणी,
१ उत्साहम् । तकै वा ॥ गृहाणानुगृहाण मां ॥ न हि जातु जनं रक्त-मुपेक्षन्ते भवादृशाः 1 ॥ २६७ ॥ बभाषेऽनन्तवीर्योऽथ, यद्येवं तर्हि सुन्दरि । ॥ एहि यावः शुभापूर्यो, ततस्तं सा पुनर्जगौ ॥ २६८ ॥ एष्याम्यहं कान्त ! किन्तु, कन्नर्थ पिता मम ॥ प्रत्यूचे तां हरिस्मि-भैषीस्त्वं कातरे ! ततः ॥ २६९ ॥ ततस्ताम्यां सहारुख, विमानं साऽचलन्मुदा ॥प्रोवाचाऊनन्तवीर्योऽथ, वाक्यमित्युचकैस्तदा ॥ २७० ॥राम्यनन्तवीर्योऽहं, दमितारिसुतामिमाम् ॥रंमन्यस्ततो यः स्यात्स खोजो दर्शयत्वहो ! ॥ २७१ ॥ तनिशम्य नृपः प्रेषी-प्रांतं हन्तुमुन्टान् ॥ रबानि चक्रवर्जाणि, प्रादुरासंतदा तयोः ॥ २७२ ॥ दमितारिभटांस्तांथा-मर्षणान् शसर्पिणः ॥ सद्योऽनाशयतां सीरि-शामिणौ तौ महारयौ ॥२७॥ दमितारिस्ततोऽचाली-त्सैन्यैराग्छादयन्नमः ॥ अननं विद्युदुधोतं, कुर्वक्षुत्तेजितायुधैः ॥ २७४ ॥ तमायान्तं वीय मीता-मावास्य कनकश्रियम् ॥ अवलिष्ट बलिष्टो द्राग, यो विष्णुर्वलान्वितः ॥ २७५॥ तत्सैन्यद्विगुणं सैन्यं. विद्यया विदधे च सः ॥ योइं प्रववृते तब, दमितारिभटैः समम् ॥ २७६ ॥ निजसैन्येन तत्सैन्या-नऽममान् वीव केशवः ॥ पाञ्चजन्यं जन्यनाव्य-नांदीनदिमवादयत् ॥ २७७ ॥ ततो भीतेषु नष्टेषु, खेचरेष्वखिलेष्वपि ॥ दमितारिस सहानन्त-वीर्येण युयुधे चिरम् ॥ २७८ ॥ दूर्जयं तं च विज्ञाया-ऽस्मरचक्रं स पार्थिवः ॥ पाणी तस तदप्यागातजसाऽन्य इवाऽऽरुणः॥२७९॥मुमोचानन्तवीयोय, तचक्र दमितारिराह ॥ सोऽपि ततुम्बातेन, मूच्छिता म्यपतत्क्षणम् ॥ २८० ॥ उत्थितस्तु क्षणाचक्रं, तदेवादाय केशवः ॥ दमितारिं प्रलमुध-वत्सहात्सोऽपि जीवितम