________________
233 उत्तराप्ययन ॥१११॥ तदाकर्ण्य प्रमुदितो, दिव्यैरंशुकभूषणः ॥ जामि सुतारामभ्या -ऽमिततेजा पनी ग्रहम् ॥ ११२॥
अथान्यदा श्रीविजयः, समं देव्या सुतारया ॥ ययौ क्रीडितुमुपानं, मुदा ज्योतिर्वनामिषम् ॥११५ ॥ तदा । कपिलजीवः, खेचरोऽशनिघोषराट् ॥ सुतारां प्राग्भववधूं, तत्राद्राक्षीदिवि प्रजन् ॥११॥ तस्यां प्राग्भवसंस्कारासोऽनुरागं दधौ भृशम् ॥ तां जिहीर्डगं हेमं, तदने विधया व्यधात् ॥ ११५ ॥ सुतारा कान्तमित्यूचे, तंच पी. स्यातिमञ्जलम् ॥ आनीय मृगमेनं मे, देहि क्रीडाकते प्रभो ! ॥ ११६ ॥ ततो प्रहीतुं तं धावन् , पाषहरमगाहपः॥ तावदेकाकिनी देवी, जहाराऽशनिघोषराट् ॥ ११७ ॥ नृपं हन्तुं प्रयुक्ता च, तेन विद्या प्रतारणी ॥ोषका पुषकारेति, सुतारारूपधारिणी ! ॥११८ ॥ दष्टा कुकुटसर्पण, प्रिय ! प्रायख मां द्रुतम् ॥ तदाकर्ण्य नृपो याव-तत्रा. गादाढमाकुलः ॥ ११९ ॥ तावत्तां पतितां पृथ्व्या, विपनां वीक्ष्य पार्थिवः ॥ मूञ्छितो म्यपतमा-पनुकुर्वनिष प्रियाम् ॥ १२०॥ सिक्तोऽथ चन्दनरसैः, प्राससंज्ञो धराधिपः॥ प्यलापीदिति हा कान्ते!, किं ते जातेशी दशा ! ॥ १२१ ॥ हिरण्यहरिणेनाथ, मूढोऽहं पश्चितोऽसि हा!॥मय्यासझे हि शेषाहि-रपि त्वां दधुमप्रभुः॥ १२२ ॥ त्वां विना न क्षणमपि, जनोऽसौ जीवितुं क्षमः ! ॥ कदापि किं जीवति हि, मीनः पानीयमन्तरा १ ॥१२३॥ तदुःख वद्वियोगोत्थ-मसासहिरयं जनः॥ अन्तयत्वनगम्य त्वां सत्वरं जीवितेथरि ॥१२४॥ इत्यदीर्य महीनाथःसमें दयितया तया ॥ विमोहमोहितोऽध्यास्त, नियुक्त रचितां चिताम् ॥ १२५ ॥वही ज्वलितुमारब्धे, तत्रागाता . खेचरी॥तयोको मंत्रितेना-ऽसिञ्चनीरेण तां चिताम् ॥ १२६ ॥ ततः प्रतारणी कृत्वा-पृहासान् द्राक्पलायत॥ तीक्ष्य ध्यौ राट् केयं, कमे कान्ता कचाउनलः! ॥ १२७ ॥ ध्यावमिति नृपोप्राक्षी-त्किमेतदिति तो नरो॥ ततो राजानमानम्य, तायप्येवमवोचताम् ॥ १२८ ॥ आवां हि पत्ती अमित-तेजसो नन्तुमर्हतः ॥ निर्याती द्रागिहायाती, वाणीमशृणुवेरशीम् ॥ १२९ ॥ हा सोदरामिततेजो 1, हा श्रीविजय मत्प्रिय । ॥ इमां सुतारामेतस्माद्विमोचयत खेचरात् ।। १३०॥ गिरं तामनुधावयां, रष्टावाभ्यां तव प्रिया । उपात्ताशनिघोषेण, सुताराऽस्मत्प्रमो खसा ॥१३॥ तां विमोचयितं दृष्ट1. तिष्ठतिष्ठेति वादिनी ॥ योदमुत्को समं तेन, सुताराऽऽवामदोऽवदत ॥१३॥ युवा ज्योतिर्वनं यातं, तत्र श्रीविजयप्रभुम् ॥ प्रतारण्या विप्रतार्य, मार्यमाणं च रक्षतम् ॥१३३॥ ततोऽत्र द्रुतमेताभ्या-मावाभ्यां मंत्रितै लैः ॥ चितामिः शमितो दुष्टा, नाशिता च प्रतारणी॥१३॥हतां सुतारां ज्ञात्वाऽथ,विषन्नं तं नरेश्वरम् ॥ गाढाग्रहेण पैताल्यं, निन्यस्तो नमबरी ॥ १३५ ॥ तं चाभ्युदस्थात्सहसा-ऽमिततेजाः ससम्भ्रमः ॥ प्रतिपतिं च कृत्वोषैः, पप्रच्छागमकारणम् ॥ १३६ ॥ ततः श्रीविजयेनोक्ती, तो विद्याधरकुअरी ॥ तस्मै सर्व सुता. राया, हरणोदन्तमूचतुः॥ १३७ ॥ क्रुद्धोऽथामिततेजास्तं, प्रोचे हत्वा तव प्रियाम् ॥ मजामि च कियन्नामा-ऽशनिपोषः स जीविता ॥ १३८ ॥ उक्त्वेति शनावरणी, बन्धनी मोचनीं सथा ॥ विद्याममिततेजाः श्री-विजयाय ददौ मुदा ॥१३९॥ वृतं सैन्यान्वितैः खीय-सुतानां पञ्चमिः शतैः ॥ प्रेषीत् श्रीविजयं सघः, सुतारानयनाय सः॥१४॥ ततो विद्याधरानीकै-छादयन् यो घनरिव ॥ पुर्यां चमरचंचायां, क्षिप्रं श्रीविजयो ययौ ॥ १४१॥ वयं त्वशनि घोपं तं, भूरिविद्याविदं विदन् ॥ सहस्ररश्मिना साकं, खपुत्रेणार्ककीर्तिसूः ॥ १४२ ॥ महाज्वाला महाविद्या, पर विद्यावलापहाम् ॥ महासत्वः साधयितुं, जगाम हिमवद्विरिम् ॥ १४३॥ [युग्मम् ] सहस्ररश्मिना रक्ष्य-माणो मासोपवासकृत् ॥ पियां साधयितुं तत्रा-ऽमिततेजाः प्रचक्रमे ॥ १४४ ॥
इतथाशनिघोपाय, दूतं श्रीविजयो नृपः ॥ प्राहिणोत्सोऽपि गत्वा तं, प्रोवाचेति प्रगल्मवाक् ॥ १४५॥ प्रता रण्या विप्रतार्य, श्रीश्रीविजयपार्थिवम् ॥ हरन् सुतारां किं वीर-मन्यस्त्वं न हि लजितः ॥ १४६ ॥ यद्वा पौरुषहीनाना, छलमेव वलं भवेत् ! ॥ किन्तु ध्वान्तमिवार्के श्री-विजये तत्कथं स्फुरेत् १॥ १४७ ॥ सुतारां देहि तत्तस्मै, पूर्ण प्रणतिपूर्वकम् ॥ त्वत्प्राणैः सह तो नेता, नेता श्रीविजयोऽन्यथा ! ॥ १४८ ॥ शशंसाशनिघोषोऽय, साधु पष्टोऽसि दूत रे । ॥ यदि श्रीविजयोऽत्रागा-मन्दधीतहि तेन किम् ? ॥१४९ ॥ शौर्याशोऽपि न मे तेन, पराकेण सहिष्यते ! ॥ भानुप्रकाशलेशोऽपि, सखते कौशिकेन किम् ॥ १५०॥ यथाऽऽयातस्तथा यातु, तदसाविह स्थितः ॥ सुतारां लप्स्यते नेव, लखते तु. विगोपनाम् ॥ १५१ ॥ इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽथ क्रुद्धो भृशं युद्ध-सजः सेनामसजयत् ॥ १५२॥ विज्ञायाशनिपोषोऽपि, तस्स सैन्यं रणोधतम् ॥सानीकानग्धघोषादीन , प्रजिघायाऽऽजयेऽनजान ॥ १५३ ॥ पर्णेऽय रणर्याणां. निर्घोषैरमितोऽम्बरे ॥ तयोः प्रवक्ते