________________
उत्तराध्ययन
232 भीषणनृपजीवोऽय, प्रथमवर्गतल्युतः ॥ मुक्ता शुक्ताविव ज्योति-मालाकुशाववातरत् ॥ ६८॥समे तदा.. दिलं, ददर्शामिततेजसम् ॥ क्रमाष सुषुवे पुत्रं, पवित्रं पुण्यलक्षणः ॥ ६९ ॥ खमानुसारतस्तस्या-ऽमिततेजा वि स्फुटम् ॥ नामधेयं व्यधाद्राजा, तरुणारुणतेजसः ॥ ७० ॥ मामाजीवश्युतः खर्गा-दर्ककीर्तिमहीपतेः॥ सुताराहा मुता ज्योति-मालागर्भोद्भवाभवत् ॥ ७१ ॥ प्युत्वामिनन्दिताजीव-खिपृष्ठस हरेरभूत् ॥ खयंप्रमाकुक्षिजन्मा, मत श्रीविजयाहयः ॥ ७२ ॥ शिखिनंदिताजीवस्तु, व्युत्वा ज्योतिःप्रमाभिधा ॥ सयंप्रमाकुक्षिभवा, त्रिपृष्ठस्य सुतामा बत् ॥७३॥ कपिलः सतु संसारे, प्रान्त्वा विद्याधराधिपः ॥ पुर्वी चमरचचाया-मजन्यशनिघोषराट ॥ ७४॥ मुतारामकीर्तिः श्री-विजयेनोदवाहयत् ॥ ज्योतिःप्रमा त्रिपृष्ठोऽपि, सानन्दोऽमिततेजसा ॥ ७५ ॥ अथान्यदामि नन्दन-जगनंदनसंज्ञयोः ।।चारणवतिनोः श्रुत्वा, सुधाभां धर्मदेशनाम् ॥ ७६ ॥ अर्ककीर्तिः निजे राज्ये, निधाया. मिततेजसम् ॥ मुके सरलमध्वानं, प्रव्रज्यामाददे मुदा ॥ ७७ ॥ [ युग्मम् ] ततो विद्याधराधीश-मौलिलालितशासनः ॥ राज्यं तत्पालयामासा-ऽमिततेजा महामुजः ।। ७८ ॥
इतब मरणे विष्णो-त्रिपृष्ठस विरक्तधीः ॥ न्यस्य श्रीविजयं राज्ये, प्रामाजीदचलो बलः ॥ ७९ ॥ अथान्यदा मुताराश्री-विजयो द्रष्टुमुत्सुकः ॥ जगाम पोतनपुरे-मिततेजा महीपतिः ॥ ८० ॥ उत्तम्भितध्वजं तच, पुरमानन्दमेदुरम् ॥ विशेषाव नृपकुलं, वीक्ष्य इष्टं विसिष्मिये ॥ ८१॥ व्योमोतीर्ण तं च वीक्ष्यो-दस्थात् श्रीविजयो मुदा । मियो जामिपती तौ च, गाढमालिङ्गतां मिथः ॥४२॥ ततः सिंहासनासीनं, नृपं सिंहासनस्थितः ॥ पप्रच्छामितते. जास्तं, किंनिमित्तोऽयमुत्सवः ॥ ८३॥ ततः श्रीविजयोवादी-दितोऽतीतेऽष्टमे दिने ॥ कोऽपि नैमित्तिकोऽत्रागात्, प्रतिहारनिवेदितः ॥ ८४ ॥ किमर्थमागास्त्वमिति, मया पृष्टश्च सोऽब्रवीत् ॥ निमित्तं वक्तुमागां त-सावधानः शृणु प्रभो! ॥८५॥ ससमेऽहि दिनादस्मा-जाते मध्यंदिने महान् ॥ पतिष्यति तडिहण्डः, पोतनाधीशमूर्द्धनि ॥ ८६ ॥ तत्कर्णकटुकं श्रुत्वा, कुपितोऽमात्यपुङ्गवः ॥ तदा पतिष्यति किमु, स्वयीति तमवोचत ॥ ८७ ॥ दैवज्ञोऽथावदन्मवं, यथादृष्टार्थवादिने ॥ प्रतीपशकुनायेव, धीसखाधीश ! मा कुपः ॥ ८८ ॥ तत्राहि मयि तु खर्ण-रनवृष्टिः पति. प्यति ॥ वदन्तमिति दैवज्ञ-मित्यपृच्छमहं ततः ॥ ८९ ॥ निमित्तमीग् दैवज्ञा-ऽधीतं ब्रूहि कुतस्त्वया ? ॥ सोवा. दीदचलखामी, प्रव्रज्यामाददे यदा ॥९॥ तदा प्रबजता पित्रा, सहाहं प्रानजं शिशुः ॥ महानिमित्तमष्टांग, तत्रेदं शिक्षितं मया ॥ ९१॥ पुरं च पमिनीवंडं, यौवने विहरनगाम् ॥ हिरण्यलोमिकाहा मे, तत्र चास्ति पितृष्यसा ॥ ९२ ॥ तया खपुत्री दत्तासी-बाल्याचंद्रयशा मम ॥ अहं तु प्रामजमिति, पर्यणे न तां तदा ॥९३ ॥ तां । वीक्ष्याऽधना प्राप्त-यौवनां व्यामहं मुहः ॥ तत्सोदरगिरा त्यक्त-प्रतः पर्यणयं च ताम् ॥९४॥ निमित्तेन ततः खाणे, महानर्थममुं च ते ॥ विज्ञायाहमिहागां त-चथोचितमयो कुरु ॥ ९५ ॥ तेनेत्युक्तेब्रवीदेको, मंत्री नान्धी पतेतडित् ॥ तत्र तिष्ठतु सप्ताहं, नावारूढो विमुस्ततः ॥ ९६ ॥ ऊचेऽन्यः केन तत्राऽपि, पतन्ती सा निरोत्स्यते॥१ ससाहं वसतु खामी, तबैताव्यगुहान्तरे ! ॥९७ ॥ तृतीयो म्यगदबाय-सुपाया प्रतिभाति मे ॥ अवश्यम्भावी भात्रो दि, यत्रतत्रापि जायते । ॥९८॥ ततपः क्रियतां सर्वे, सर्वोपद्रववारकम् ॥ तपसा धीयते कर्म, निकाचितमपि द्रुतम् ॥ ९९ ॥ तुर्यः प्रोचे पोतनोर्वी-पतरुपरि कथ्यते ॥ गणकेन तडित्पातो, न तु श्रीविजयप्रभोः ॥ १०॥ क्रियतामपरः कोऽपि, सप्ताहमिह तपः ॥ पतिष्यति तडित्तसिन् , खामी स्थास्यति चाक्षतः ॥ १०१॥ प्रतिपेये मुदा देव-ज्ञेनाऽमात्यैश्च तद्वचः ॥ अहो ! साधु मतिज्ञानं, भवतामिति वादिभिः ॥ १०२ ॥ ततोऽहमनवं त्रावं,
॥न घातयिष्ये खप्राणाः, सर्वेषामपि हि प्रियाः ॥ १.३॥ ऊचिरे सचिवाः खामिन् !. विचारोऽसौ विमुग्यताम् ॥ श्रीवैश्रवणयश्यख, मूर्तीराज्येऽभिषिच्यताम् ॥ १०४ ॥ उपद्रवो दिव्यशक्त्या, न चेदानी तदा शुभम् । भावी चेज्जीवहिंसायाः, पापं नाप ! न मावि ते ॥ १०५ ॥ इदं हि युक्तमित्युक्त्वा, ततोऽहं जिनसमनि ॥ गत्वायां पौषषं कृत्वा, दर्भसंखारकं श्रितः ! ॥१०६॥ राज्येऽभिषिकं यक्षं चा-ऽभजन्मामिव नागराः॥ ससमे चाहि मध्याहे, गर्जबुदनमदू धनः ॥ १०७ ॥ उद्दण्डोऽय तरिदण्डा, प्रचण्डो वडवाभिवत् ॥ यक्षमूतौ सनि घाता, पपात जलदात्ततः॥ १०८॥ तदा व तुष्टा देवजे, रवानि वपुः प्रजाः ॥ चैत्याष निर्गतं राज्ये-ऽभ्यपि. वन्मां पुनर्मुदा ॥ १०९ ॥ मयापि पमिनीपंड, दत्वा पत्तनमुचम् ॥ यसर्जि गणको भूरि, सेन चुपकृतं मम | ॥ ११०॥ मूर्ति च धनदरसाई, दिव्या नव्यामकारयम् ॥ महं कुर्वन्ति पौराथ, विनो मे शान्त इत्यमुन