________________
228
उत्तराध्ययन ददौ ॥ ततोयमपि सबस, रथमारोहदाजये ॥ १५३ ॥ ततोऽमुं चन्द्रवेगापा, खेचराः परिवगिरे ॥ तदापाशनिये. गल, तत्राऽगात्प्रवलं बलम् ॥ १५४ ॥ तेन साई चन्द्रवेग-मानुवेगौ पलान्विती ॥ योडं प्रवृत्ती त्वन्मित्रं, निषि. ध्यापि रणोधतम् ॥ १५५ ॥ योधं बोधं ममयोध, सैन्ययोरुभयोचिरात् ॥ आर्यपुत्राशनिवेगौ, युयुधाते महोजसी ॥ १५६ ॥ तबोध कुर्वतोयुद्ध, जयश्रीसन्मोत्कयोः ॥ आशुगैराशु तिरयां-चक्रिरे भानुभानवः ॥ १५७ ॥ मुमोचाशनिवेगोऽय, नागाखमतिमीषणम् ॥ तच गारुडशोण, न्पग्रहीद्भवतः सखा ॥ १५८ ॥ मामेऽयं वारुणेनैवं, वायव्यं पार्वतेन च ॥ वैरिशवं निजवाह, प्रतिशोण ते सुहत् ॥ १५९ ॥ ततः कार्मुकमादाय, नाराचं मुंचतो द्विषः ॥ अन्दुनाऽसौ चिच्छेद, मौवीं सह जवाशवा ॥१६०॥ अथो कृपाणमाकप्य, धावतस्तस ते सखा ॥ बाहोरई महा. पाहु-सृणालच्छेदमच्छिनत् ॥ १६१ ॥ तथापि धावतो हन्तुं, तख प्रज्वलतः कुधा ॥ विद्यादतेन चक्रेण, चक्रेऽसौ मस्तकं पृथक् ! ॥ १२ ॥ राज्यलक्ष्मीततः सर्वा, तस्स खेचरचक्रिणः ॥ हराविव प्रतिहरेः, सञ्चक्राम मम प्रिये ॥ १६३॥ सन्ध्यावलीसुनन्दाभ्यां, सानन्दाभ्यां युतस्ततः ॥ वैताड्याद्रौ जगामासी, चन्द्रवेगादिमिः समम् ॥१६४॥ तत्र चामुष्य संभूव, सकलैः खेचरैश्वरैः ॥ विद्याधरमहाराज्या-मिषेको निर्ममे मुदा ॥ १६५ ॥ अथैनं शायते चैत्ये, विहिताष्टाहिकोत्सवम् ॥ खेचरेन्द्रचन्द्रवेग, इत्यूचे मत्पिताऽन्यदा ॥ १६६ ॥ ममापिालिमुनिना, प्रोक्तं यनुर्यचक्रभृत् ॥ भावी सनत्कुमाराख्यः, पतिः पुत्रीशतस ते ॥ १६७ ॥ स पावासति मासेन, मानसेऽत्र सरोवरे ॥ तत्रासिताक्षयक्षं च, पराजेता महाभुजः ॥ १६८॥ ततो बकुलमत्यादि-सुताशतमिदं मम ॥ परिणीय प्रभो !क्षिप्रं, प्रार्थनां मे कृतार्थय ॥ १६९ ॥ विज्ञस इति मत्पित्रा, वयस्सस्ते महाशयः ॥ मदादिकाः शतं कन्याः, परिणिन्ये महा. महैः ॥ १७० ॥ ततो विविधलीलामिः, क्रीडन् विद्याधरीकृतः॥निनायासौ सुखं कालं, खेचरेन्द्रनिषेवितः ॥१७१॥ अद्य तु क्रीडयात्रागा-देवाच मिलितो भवान् ॥ अनुकूले हि दैवे स्था-द्विनोपायमपीहितम् ॥ १७२ ॥ एवं बकु. लमयोक्ते, गृहानिर्गस्य भूपभूः ॥ मित्रेण सह वैतावं, जगाम सपरिच्छदः ॥ १७३ ॥ प्राप्यावसरमन्येधु-महेन्द्रस्तं व्यजिज्ञपत् ॥ पितरौ स्वद्वियोगात्तों, प्रभो । भूरि विषीदतः॥१७४॥ कदा कुमारं द्रक्ष्यामो, घ्यायन्तावित्यहर्निशम् ॥ खदर्शनेन पितरी, प्रमोदयितुमर्हसि ॥१७५॥ श्रुत्वेति सोऽपि सोत्कण्ठः, सकलनखमित्रयुक् ॥ विमानैर्विविधैर्योनि, दर्शयन् शतशोरवीन् ॥ १७६ ॥ दिग्यवेोमयायि-द्विपवाहादिवाहनैः ॥ ससैन्यैः खेचराधीशै-कृतः शक्र इवामरैः ॥ १७७ ॥ पर्वतूर्योपनिर्घोषै, रोदसी परिपूरयन् ॥ जगाम सम्पदा धाम, पुरं श्रीहस्तिनापुरम् ॥ १७८ ॥ [त्रिभिविशेषकम् ] तत्र खदर्शनेनाशु, पितरौ नागरांच सः ॥ प्रामुमुदश्चक्रवाकौ, पमानि च यथार्यमा ॥ १७९ ॥ पश्यन्पुप्रख तां लक्ष्मी-मथसेमनरेवरः ॥ विलय च प्रमोदं च, प्राप वाचामगोचरम् ॥ ॥१८० ॥ तुष्टेन राज्ञा पृष्टोऽथ, कुमारस्थात्मनश्चतम् ॥ वृत्तान्तमखिलं प्रोचे, महेन्द्रो विस्मयावहम् ॥ १८१॥ ततोऽवसेनभूपाला, पुत्रं राज्ये न्यवी
१ जयिष्यति महामुजः । इति "ध" संज्ञकपुस्तके ॥ विशत् ॥ सुधीर्महेन्द्रसिंह च, तत्सेनाधिपति म्यधात् ॥१८२॥ खयं तु श्रीधर्मनाथ-तीर्थ स्वविरसन्निधौ ॥ विरक्तो ब्रतमादाय, निजं जन्माकृतार्थवत् ॥ १८३॥ अथो सनत्कुमारस्य, राज्यं पालयतोऽन्यदा ॥चक्रादीनि महारबान्यजायन्त चतुर्दश ॥ १८४ ॥ ततो वर्षसहलेण, साधयित्वा स भारतम् ॥ निधानानि नवासाच, पुनरागानिजं पुरम् ॥ १८५ ॥ प्रविशन्तं पुरे तं चा-वधिना वीक्ष्य वासवः ॥मसुल्योऽसौ प्राग्भवेऽभू-दिति लेहं ददौ भृशम् ॥१८६॥ श्रीदं चेत्यादिशचक्री, तुर्योऽसावस्ति मे सुहत् ॥ राज्याभिषेकं तद्गत्वा, कुरुष्वाऽमुष्य धीनिधे! ॥१८७॥ इत्युक्त्वा चामरे च्छत्रं, हारं मौलिं च कुण्डले ॥ सिंहासनं पादपीठं, देवदृष्ये च पादुके ॥ १८८ ॥ दातुं सनत्कुमाराव, धनदस्य हरिर्ददौ ॥ रम्भातिलोत्तमादीच गन्तुं तेन सहादिशत् ॥ १८९॥ [ युग्मम् ] ततस्तदन्वितो गत्वा, कुवेरो हस्तिनापुरे ॥ सौधर्माधिपतेराज्ञां, चक्रिणे तां न्यवेदवत् ॥ १९० ॥ तेन चानुमतः श्रीदो, विचक्रे योजनायतम् ॥ माणिक्यपीठं तस्सोई, मण्डपं च मणीमयम् ॥ १९१ ॥ मणिपीठं च तन्मध्ये, कृत्या सिंहासनाश्चितम् ॥ आनाययश्रवणः, क्षीरोदादुदकं सुरैः ॥ १९२ ॥ ततः सगौरवं श्रीद-शक्रिणं तत्र मण्डपे ॥ सिंहासने निवेश्येन्द्र-प्रहितं प्राभृतं ददौ ॥ १९३ ॥ चक्रे क्रित्वाऽभिषेक, तेर्जलैः सोऽथ चक्रिणः ॥ मगलातोवनिर्घोषं, तदोपैश्चक्रिरे सुरा। ॥ १९४ ॥ तदा मङ्गलगीतानि, जगुर्निर्जरगायनाः ॥ रम्भातिलोत्तमाधाथ, नाटकं व्यधुरुत्तमम् ॥ १९५॥ पूजयित्वाथ तंबन-भूषामाल्यविलेपनः॥ श्रीदः प्राविविशन्ध-हरिखना हस्तिनापुरे ॥ १९६ ॥रबादिवृष्टया कृत्वाच,