________________
226 उसराध्ययन अन्तःपुरपुरन्त्रीव-दसूर्यम्पश्यजम्बुकाम् ॥ ६४ ॥ कचित्कण्ठीरवरप-प्रसन्मृगकुलाकुलाम् ॥ कापि दावामिसन्तापभुर्मुरीभूतभूतलाम् ॥ ६५ ॥ कचिच्छरमसंरम्म-सम्भ्रान्तोद्धान्तकुलराम् ॥ शाखारूढरजगरैः, कापि कुनीकृतमाम ॥६६॥ तस्याटवी तामटतो, भीषणेभ्योऽपिभीपणाम ॥ शनैः शनैरगात्सर्वा, खेदखः परिच्छदः ॥६७॥पशि कुलकम् ] तत एकोपि कुओषु, कन्दरासु च भूभृताम् ॥ भिल्लेश इव सोऽप्राम्य-मित्रं द्रष्टुं धनुर्द्धरः ॥ ६८॥ मि. पापवर्षाशीतर्तन् , क्षुधातृष्णाश्रमांश्च स ॥ मित्रैकतानो नाज्ञासी-योगीष ध्यानतत्परः ॥ ६९ ॥ तस्यैवं भ्राम्यतोऽ. टल्या, व्यतीते वत्सरेऽन्यदा ॥ कर्णातिथित्वमगम-सरसः सारसध्वनिः ॥७॥ पाणं चाप्रीणयद्वायुः, कमलामो इमेदरः ॥ ततः पनसरः किञ्चि-दिहास्तीति विवेद सः॥७२॥ सोऽथ पनाकरममि-प्रजन् वीरबजाग्रणीः ॥ सदीतमिश्रमश्रौषी-रेणुवीणाकलक्कणम् ॥ ७२ ॥ ततः प्रमुदितः प्राज्ञ-पुरोगस्स युरो गतः॥ ददर्श दर्शनसुधा-अनं मित्रं बधूवृतम् ॥७३॥ किं मनोविभ्रमः किं वा, सखाऽसौ मे सुखाकरः ॥ सोऽथ ध्यायन्निति तदे-त्यश्रीषीद्वन्दिनो बचः॥ ७४॥ कुरुवंशावतंसश्री-अश्वसेननृपात्मज! ॥ सनत्कुमार ! सौमाग्य-जितमार। चिरं जय ॥७५ ॥ निशम्येति प्रमोदाश्रु-वृष्टिमेघायितेक्षणः ॥ गत्वा स दृक्पषं सख्यु-यपतत् पादपनयोः॥ ७६ ॥ अभ्युत्थाय कुमा रोऽपि, दोभ्या॑मादाय सादरम् ॥ तमालिलिङ्ग सर्वाङ्ग, हर्षात्रैः सपयन्निव ॥ ७७ ॥ अथाचिन्यमिथःसङ्गा-तौ मुझं जातविस्मयौ ॥ हर्पोदश्चद्रोमहर्षा-बासीनावासनद्वये ॥ ७८॥ वीक्षितौ खेचरगणैः, स्मयमानैः सविस्मयैः ॥ क्षणं बाप्पाम्बुपूर्णाक्षी, परस्परमपश्यताम् ॥ ७९ ॥ [ युग्मम् ] खेचरीनिकरे सक्त-गीतादितुमुले ततः ॥ कुमारः स्वदृशो. रच, प्रमृज्य तमदोवदत् ॥ ८॥ त्वमत्रागाः किमेकाकी, कथं वा मामिहाविदः १ ॥ अन्तरामामियन्तं चा-गमयः समयं कथम् १ ॥८१॥ पित्रोः का विद्यते हया, मद्वियोगवशाहशा॥ पितृभ्यां प्रहितो हन्त, त्वमिहापिकिमे. ककः १ ॥ ८२ ॥ तेनेति पृष्टः लिग्धेषु, प्रष्ठो गद्दयागिरा ॥ महेन्द्रसिंहः सकलं, प्राच्यं वृत्तान्तमब्रवीत् ॥ ८३ ॥ सतः स्नेहं च धैर्य च, सकर्णस्तस्य धर्णयन् ॥ कुमारोऽकारयत् खान-मोजनादि वधूजनैः ॥ ८४ ॥ महेन्द्रोऽथ कुमारेन्द्र-मित्युवाच कृताञ्जलिः ॥ आरभ्याश्वापहारात्खा, वाती भूहि प्रसघ मे ! ॥ ५ ॥ तेनेत्युक्तः कुमारोऽन्तरिति दध्यो विशुद्धधीः॥ खनामेव स्वयं वक्तु-मयुक्ता खकथा सताम् । ॥८६॥ खतुल्यस्य वयस्यस्य, याच्या चावश्यमस्य सा ॥ कथयामि तदन्येन, केनाप्येनां सविस्तराम् ॥ ८७॥ ध्यात्वति कान्तां बकुल-मत्याहामिति सोऽवदत् ॥ प्रियेऽस्मै मत्कयां तयां, बद विज्ञाय विद्यया ॥८८ ॥ शुभाशये । शवेऽहं तु, निद्रापूर्णितलोचनः ॥ इत्युदित्वा रतिगृह, प्रविश्याशेत भूषभूः ॥८९॥ ततो महेन्द्रसिंह सा-उवदत्सव सुरत्तदा ॥ निन्ये हयेन हत्वाऽऽशु, कान्तारमतिभीषणम् ॥९०॥ द्वितीयेऽपि दिने तत्र, जन् वाजी जवेन सः ॥ तस्यौ मध्यंदिने कृष्ट्वा, रसनां क्षुत्तपातुरः ॥९१ ॥ ततः स्तब्धक्रमाच्छासा-पूर्णकण्ठात् श्रमाकुलात् ॥ तलादुत्तीर्यार्यपुत्रः, पर्याणमुदतारयत् ॥९२॥ घूर्णित्वाऽश्वस्ततोऽपप्तत् , प्राणेश्च मुमुचे द्रुतम् ॥ तृषाकुलः सखा ते तु, तदाटीत्परितोऽम्भसे ॥ ९३॥ तचाप कापि न ततः, तृपाक्रान्तः श्रमातुरः ॥ दवदग्धाटवीतापो-तप्तोऽसौ व्याकुलोऽभवत् ॥ ९४ ॥ वीक्ष्य सप्तच्छदं दूरे, गत्वा तस्य तले द्रुतम् ॥ निविष्टोऽयं क्षणाक्षोणी, पपात भ्रमितेक्षणः ॥९५॥ पुण्येन प्रेरितो यक्ष-स्तदासप्तच्छदालयः ॥ सर्वाङ्गेषु सिषेचामुं, शीतलैर्विमलैर्जलैः ॥ ९६ ॥ प्राप्तसंज्ञस्ततस्तोयं, पीत्वासी यक्षढौकितम् ॥ कस्त्वं कुतो जलं चैत-दानीतमिति पृष्टवान् ? ॥ ९७ ॥ सोवादीदस्मि यक्षोऽह-मिहत्वस्त्वत्कृते कृतिन् ! ॥ सरसः सरसं नीरमानयं मानसादिदम् ॥ ९८॥ सुहत्तवोचे तापोऽयं, मानसे मजनं विना ॥ न मेऽपगन्ताविरह-इवेष्टप्राप्तिमन्तरा ॥ ९९ ॥ तवाभीष्टं करोमीति, प्रोच्याऽमुं यक्षराट् ततः ॥ कृत्वा पाणिपुटेऽनैषी-न्मानसं खच्छमानसः ॥ १०॥ तत्राऽमुं विहितमान-मपनीतपरिश्रमम् ॥ यक्षोऽसिताक्षः प्राग्जन्म-विपक्षः क्षिप्रमैक्षत ॥ १.१॥ क्रोधाध्माता सोऽथ बाढं, विकुर्वन् गुवक वः ॥ आर्यपुत्राय चिक्षेप, वृक्षमुत्क्षिप्य सत्क्षणम् ॥ १०२ ॥ तमायान्तं निहत्या, पाणिनाऽपानयत्तरुम् ॥ यक्षस्तमोमयं विषं, ततश्चक्रे रजोवजैः ॥१.३॥ भीमाट्टहासान् धूमाम-भूधनान् विकृतारतीन् ॥ पिशाचांश्च ज्वलज्ज्वाला-करालवदनान् व्यधात् ॥१०४॥ तैरप्वमीतं त्वन्मित्रं, नागपाशैर्ववन्ध सः॥ तान्स. घोऽत्रोटयदयं, जीर्णरजुरिव द्विपः ॥ १०५॥ ततो यक्षःकरापातै-धोरैरेतमताडयत् ॥ असौ तु तं न्यहन्मुट्या, वजेणेष गिरि हरिः ॥ १०६ ॥ आर्यपुत्रमयो लोह-मुद्रेण जपान सः ॥ विरमन्ति हि नाकृत्या-त्कयंचिदपि दुर्जनाः । ॥ १०७ ॥ उन्मूलितेन सहसा, महता चन्दनबुणा ॥ तं बर्दिष्णुं निहत्योा , सखा तेऽपातयत्ततः ॥ १.८॥गिरि