________________
उत्तराध्ययन
215 मूलम्-सिजा दढा पाउरणं मे अस्थि, उपजइ भोत्तुं तहेव पाउं।
जाणामि जे वहइ आउसोत्ति, किं नाम काहामि सुएण भंते ॥ २ ॥ व्याख्या-शय्या वसतिढा वातातपजलाघुपद्रवरहिता, तथा प्रावरणं वर्षाकल्पादि मे मम अस्ति, किशोत्पयते मोक्तुं भोजनाय, तथैव पातुं पानाय, यथाक्रममशनं पानश्चेति शेषः । तथा जानामि यहूर्तते यदिदानीमस्ति तदिति शेषः, आयुष्मन्निति प्रेरयितुमामंत्रणं, इति एतस्माद्धेतोः किं नाम न किंचिदित्यर्थः, काहामित्ति' करिष्यामि श्रुतेनागमेनाधीतेनेति गम्यं,भदन्त! इति पूज्यामंत्रनं। अवं हि तलाशयः, ये हिमवन्तोऽधीवन्ते तेपि नातीतादि किंचिज्जानन्ति, किन्तु वर्तमानमेव तच वयमपि विबो वसतिवसनाशनपानादीनि च सुखं युष्मद्ववमपि प्रामुमस्तत्किं १ लतालुशोपकारिणाधीतेनेति यो वक्ति स पापश्रमण इतीहापि सिंहावलोकितन्यावेन सम्बध्यते इति सूत्रद्वयार्थः ॥२॥ किवमूलम्जे केइ पवइए, निदासीले पगामसो । भोच्चा पेचा मुहं सुअइ, पावसमणेत्ति वुच्चइ ॥३॥
व्याख्या-पः कश्चित् प्राजितो निद्राशीलः प्रकामको अशं मुक्त्वा दयोदनादि, पीला तक्रादि, सुखं यथा खात्तथा सकलक्रियानिरपेक्ष एव शेते स पापश्रमण इत्युच्यते इति ॥३॥ मूलम्-आयरिअउवज्झाएहि, सुझं विणयं च गाहए। चेव विसई वाले, पावसमणेत्ति वुच्च ॥४॥
न्याख्या-आचार्योपाध्यायैः श्रुतं विनयं च प्राहितः शिक्षितो वैरिति शेषः, तानेवाचार्यादीन् विंसति निन्दति पालो विवेकविकलो वः स पापश्रमणः ॥ ४ ॥ मूलम्-आपरियउवझापाणं, सम्म नो परितप्पई । अप्पडिभए पछे, पावसमणेत्ति वुश्च ॥५॥
व्याख्या--आचार्योपाध्यावानां सम्बग् अवैपरीसेन न परितप्यते न तत्तसिं विधत्ते तेषां वैवावृत्यादिचिन्ता , सम्यकरोतीखा, अप्रतिपूजको जिनादीनां यथोचितप्रतिपत्तिपराभुखो, यद्वा केनचिन्मुनिनोपकृतोपि न प्रत्युपकारकारी, सम्धो गर्वाध्मातो या स पापश्रमणः ॥ ५॥ इत्थमविनीतं पापश्रमणमुक्त्वा चरणविकलं तमेवाहमूलम्-समहमाणे पाणाणि, वीआणि हरिआणि अ।असंजए संजयमन्त्रमाणे, पावसमणेत्ति बुच्चा
बाख्या-संमदेवन् प्राणान् प्राणिनो हीन्द्रियादीन् , वीजानि शाल्यादीनि, हरितानि च पूर्वादीनि, सवैकेन्द्रिबोपलक्षणमेतत् , अत एवासंवतः 'संजयमनमानेत्ति' संवतमात्मानं मम्बमानोऽनेन संपिपाक्षिकत्वमपि तल मातीत्युक्तं, शेष प्रावत् ॥६॥ मूलम्-संथारं फलगं पीठ, मिसिज पायकंबलं । अपमजिअ आरुहद, पावसमणेत्ति वुच्चइ ॥७॥
घ्यावा-संस्तारकं कम्बलादिक, असक दारुमवं, पीठमासनं, निषा सामायभूमि, पादकम्बलं पादपुन्छन, अप्रज्व रजोहरणादिना उपलबनवावप्रत्युपेवचारोहति यः स पापनमणः॥७॥ मूलम्-दवदवस परई, पम अ अभिक्खणं । उल्लंघणे अ चंडे अ, पावसमणेति बुबह ॥८॥
वाल्या-पावसत्ति' हुतं हतं तपाविधालम्बनं पिनापि सत्वरं परति मिक्षापर्यादौ पर्यटति, प्रमत्तबजमीरण पुनः पुनर्भवतीति शेषः, उहानवमत्सरिम्बादीनामाकर्ता, चण्डामोधनबारभटात्तिमपणाहा शेषं प्रापत् ॥८॥ मूलम्-पडिलेहेइ पमते, अक्उज्म पायकवलं । पडिलेहणा अणाउने, पावलमणेत्ति बुबह ॥९॥
म्याल्या-प्रतिलेखपति प्रमत्तः सन् , अपोति यत्र तत्र निक्षिपति पादकम्पलं पादपुन्छन, समतोपपेरुपलक्षणमेतत् , स एवं प्रतिलेखनावामनायुक्तोऽनुपयुक्तः प्रतिलेखनाऽनायुक्तः ॥९॥ मूलम्-पडिलेहेइ पमते, जे किंचि हु णिसामिआ । गुरुपरिभावए निचं, पावसमणेति बुबह ॥१०॥
ग्याल्या–प्रतिलेखपति प्रमत्तः सन् , पत्रिकश्चिशिकवादि निशम्य मुत्वा तदाक्षिसचित्ततयेति भाषा, गुरुन् परिभवतीति गुरुपरिमावको निलं, अयं भावा-प्रतिलेखनादौ वितथं कुर्वन् गुरुमिनॊदितत्ताने पक्ति या लपमेवेदं कुरुत युष्माभिरेव वा पयमेवं शिषिताः ततो युष्माकमेवासी रोष रसादि ॥ १०॥ . मूलम्-बहुमायी पमुहरी, थरे लहे अणिग्गहे । असंविभागी अचिअते, पावसमणेति वुधइ ॥११॥ व्याल्या-बहुमायी प्रभूतवञ्चनाप्रयोगवान् , प्रमुखरः प्रकर्षण मुखरोऽसम्बडा, सपो सुन्धा, भनिहा अवि