________________
॥२०४॥
उपराप्ययनसूत्र यस्मादिक्षाधों प्रतं चरन्यतोऽहमपीत्थं प्रतमेव ग्रहीष्याभीति सूत्रद्वयार्थः ॥ ३५ ॥ इत्थं प्रतिबोधिता माखन्याह
मूलम्-नभे व कोंचा समइक्कमंता, तताणि जालाणि दलित्तु हंसा।
पलिंति पुत्ता य पईअ मज्झं, तेऽहं कहं नाणुगमिस्समिका ॥ ३६ ॥ व्याख्या-नभसीव क्रोञ्चाः समतिकामन्तस्तान् तानुद्देशानुलक्ष्यन्तः,ततानि दीर्घाणि जालानि बन्धनानि दलिता मित्त्वा 'हंसत्ति' चस्य गम्यत्वात् हंसाश्च 'पलिंतित्ति' परियन्ति समन्ताद्गच्छन्ति, एवं पुत्रौ च पतिश्च 'मज्झंति' मम सम्बन्धिनो ये ततजालोपमं विषयाभिव्यकं हित्वा नमःकल्पे निरुपलेपे संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्तो यान्ति तानहं कथं नानुगमिष्याम्येका सतीति सूत्रार्थः ॥ ३६ ॥ इत्थं चतुर्णामपि व्रतप्रतिपत्तौ यदस् तद्वादशभिः सूत्रैराह
मूलम्-पुरोहिअं तं ससुअं सदारं, सुच्चाऽभिणिक्खम्म पहाय भोए ।
कुटुंबसार विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ॥ ३७॥ व्याख्या-परोहितं तं ससतं सदारं श्रत्वाऽभिनिष्क्रम्य गृहानिर्गत्य प्रहाय भोगान प्रव्रजितमिति शेषः क सारं धनधान्यादि, विपुलं च तदुत्तमं च विपुलोत्तमं तत्पुरोहितत्यक्तं गृह्णन्तमिति शेषः, 'रायंति' राजानं, अभीक्ष्णं पुनः पुनः समुवाच सम्यगुक्तवती देवी कमलावती नानी ॥ ३७॥ किं तदित्याहमूलम्-वंतासी पुरिसो रायं, न सो होइ पसंसिओ।माहणेण परिच्चत्तं, धणं आयाउमिच्छसि ॥३८॥
व्याख्या--वान्ताशी वान्तभोजी पुरुषो य इति शेषः, हे राजन् ! न स भवति प्रशंसितो धीधनैरिति शेषः, कथमहं वान्ताशीत्याह- यतो ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि ! त्यक्तधनं हि गृहीतोज्झितत्वेन वान्तकल्पं, तथादित्सुभेवानपि वान्ताश्येव, न चैतद्भवादृशामुचितमित्याशयः ॥ ३८ ॥ किञ्चमूलम्-सवं जगं जइ तुहं, सवं वाऽवि धणं भवे । सबंपि ते अपजत्तं, नेव ताणाय तं तव ॥३९॥ __व्याख्या सर्व जगद्यदि 'तुहंति' तव आयत्तमिति शेषः, सर्व वापि धनं भवेत् सर्वमपि तत्ते तवापर्याप्तमशक्तमिच्छां पूरयितुमिति शेषः, अपर्यवसितत्वात्तस्याः । तथा नैव प्राणाय जरामरणाद्यपनोदाय तदिति सर्व जगद्धनं वा तवेति ॥ ३९ ॥ किञ्च
मूलम्-मरिहिसि राय जया तया वा, मणोरमे कामगुणे पहाय।
इक्को हु धम्मो नरदेवताणं, न विजइ अन्नमिहेह किंची ॥ ४०॥ व्याख्या--मरिष्यसि राजन! यदा तदा वा काले. जातस्य ध्रवं सत्यर्यदक्तं-"कचित्सखे! त्वया दृष्टः. सम्भावितोऽथवा ॥ क्षितौ वा यदि वा खर्गे, यो जातो न मरिष्यति ? ॥१॥" मनोरमान् कामभोगान् प्रजहाय त्यक्त्वा न तु किञ्चित्त्वया सहाऽऽयास्यतीति भावः । ततः 'एगो हुत्ति' एक एव धर्मो नरदेवत्राणं शरणं, न विद्यते अन्यत् 'इहेहत्ति' इहलोके इह च मरणे किञ्चित्राणमिति सम्बन्धः, ततो धर्म एव विधेयो विद्वद्भिरिति भावः ॥४०॥ यतो धर्माद्विना न त्राणं ततः
मूलम्-नाऽहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोणं।
___अकिंचणा उजुकडा निरामिसा, परिग्गहारंभनिअत्तदोसा ॥४१॥ व्याख्या-नाऽहं रमे रतिमवामोमि पक्खिणि पंजरे वत्ति' पक्षिणीव पअरे, अयं भावः-यथाऽसौ दुःखदायिनि पजरे रतिं न प्राप्नोति एवमहमपि जरामरणाधुपद्रवविद्रुते भवपञ्जरे । अत एव 'संताणछिन्नत्ति' छिन्नसन्ताना प्रकमाद्विनाशितस्नेहसन्ततिः चरिष्यामि मौनं मुनिभावं, अकिञ्चना हिरण्यादिकिञ्चनरहिता, ऋजु मायारहितं कृतमनुछानं यस्याः सा ऋजुकृता, निष्क्रान्ता आमिषाद्विषयादेर्निरामिषा, परिग्रहारम्भावेव जीवदूषणादोषौ ताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता, सूत्रे चैवमुपन्यासः प्राकृतत्वात् ॥४१॥ तथामूलम्-दवग्गिणाज
अन्ने सत्ता पमोअंति, रागद्दोसवसंगया॥ ४२ ॥ व्याख्या-दवामिना यथाऽरण्ये दह्यमानेषु जन्तुषु अन्ये सत्वा अविवेकिनः प्रमोदन्ते रागद्वेषवशङ्गताः ॥४२॥ मूलम्-एवमेव वयं मूढा, कामभोगेसुमुच्छिआ।डज्झमाणं न बुज्झामो,रागदोसग्गिणा जगं॥४३॥ व्याख्या-एवमेव वयं मूढा मोहवशगाः कामभोगेषु मूर्छिताः दह्यमानं न बुध्यामहे रागद्वेषामिना जगत् प्राणि
उज्झम