________________
उत्तराप्ययनसूत्रम् व्याख्या-कथमप्यहीनपञ्चेन्द्रियत्वमपि स जन्तुर्लभेत,तथाप्युत्तमधर्मश्रुतिस्तत्वश्रवणात्मिका, हुरवधारणे मिन्नकमच. ततो दर्लभैव । किमिति? यतः कुतीर्थिनिपेवकः शाक्यादिपाखण्डिपयेपासको जनो लोकः कतीथिनो हि लाभाद्यार्थिनो यदेव प्राणिनां प्रियं तदेवोपदिशन्ति, तत्तीर्थकराणामप्येवंविधत्वात् । उक्तञ्च-"सत्कारयशोलाभा-र्थिमित्र मूटैरिहान्यतीर्थकरैः ॥ अवसादितं जगदिदं, प्रियाण्यपध्यान्युपदिशद्भिः । १।” इति सुकरैव तेषां सेवा, तत्सेविना च कुत उत्तमधर्मश्रुतिः १ ततः समयमित्यादि प्राग्वत् ॥ १८॥
मूलम् लभ्रूणवि उत्तमं सुई, सदहणा पुणरवि दुल्लहा।
मिच्छत्तनिसेवए जणे, समयं गोअम मा पमायए ॥ १९ ॥ व्याख्या लग्भ्वापि उत्तमां श्रुतिं जिनप्रणीतधर्मश्रवणरूपां, श्रद्धानं तत्त्वरुचिरूपं पुनरपि दुर्लभं । तत्र हेतुमाहमिथ्यात्वमतत्वे तत्वमिति प्रत्ययः तन्निषेवते यः स मिथ्यात्वनिषेवको जनोऽनादिभवाभ्यासाद्गुरुकर्मत्वाच प्रायस्तत्रैव प्रवृत्तेरतः समयमित्यादि प्राग्वत् ॥ १९ ॥
मूलम्-धम्मपि हु सहंतया, दुल्लहया कारण फासया।
इह कामगुणेसु मुच्छिआ, समयं गोअम मा पमायए ॥ २० ॥ व्याख्या-धर्म प्रस्तावात्सर्वज्ञोक्तं, अपिभिन्नक्रमः, हुक्यिालङ्कारे, ततः 'सद्दहतयत्ति' श्रद्दधतोपि कर्तुमभिलषतोपि दुर्लमकाः कायेन अङ्गेन स्पर्शकाः कर्तारः, हेतुमाह-इह जगति कामगुणेषु शब्दादिपु मूछिता गृद्धा जन्तव
1:, प्रायेण हि रोगिणामपथ्यमिवाहितकारिणोप्यनुकूला विषयाः प्राणिनां प्रियाः स्युरित्यतो दुरापां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः ॥ २०॥ किञ्च सति देहसामर्थ्य धर्मस्पर्शनेति तदनित्यताकथनेनाप्रमादोपदेशं सूत्रपट्केनाहमूलम्-परिजूरइ ते सरीरयं,केसा पंडुरया हवंति तेसे सोअबले अहायइ, समयं गोअम मा पमायए २१
म्याख्या--परिजीर्यति सर्वप्रकारैर्वयोहानिमनुभवति ते तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्प्यमिति शरीरकं । केशाः पाण्डुरकाः, पूर्व जनमनोनयनहारिणोत्सन्तं श्यामा अपि भूत्वा साम्प्रतं वयःपरिणामात् शुक्ला भवन्ति ते तव पुनस्ते शब्दोपादानं भिन्नवाक्यत्वाददुष्टं । तथा 'से इति' तत् यत् पूर्वमभूत् श्रोत्रबलं कर्णबलं दूरादपि शब्दोपादानरूपं,चः समुच्चये,हीयते जरातः खयमपैति। अतःशारीरसामर्थ्यस्यास्थिरत्वात्समयमित्यादि प्राग्वत् २१ मूलम्-परिजूरइ ते सरीरयं,केसा पंडुरया हवंतितेोसे चक्खुबले अहायई,समयं गोअममा पमायए २२ मूलम्-परिज़रइ ते सरीरयं,केसा पंडुरया हवंतिते।से घाणबले अहायई,समयं गोअम मा पमायए २३ मूलम्-परिजूरइते सरीरयं,केसा पंडुरया हवंतिते।से जिब्भबले अहायई,समयं गोअममा पमायए२४ मूलम्-परिजूरइते सरीरयं,केसापंडुरया हवंति ते।से फासबले अहायई,समयं गोअममा पमायए२५ मूलम्-परिजूरइते सरीरयं,केसा पंडुरया हवंतिते।से सबबले अ हायई,समयं गोअम! मा पमायए२६
व्याख्या-इदमपि सूत्रपञ्चकं प्राग्यन्नयं, नवरं 'सबलेत्ति' सर्वेषां करचरणाद्यवयवानां बलं वखव्यापारसामर्थ्य इह च प्रथमं श्रोत्रोपादानं तद्भावे शेषेन्द्रियाणां सद्भावेन पटुतरत्वेन च प्राधान्यादिति सूत्रषद्कार्थः ॥ २६ ॥ जरातः शरीराशक्तिरुक्ता, अथ रोगेभ्यस्तामाह
मूलम्-अरई गंडं विसूईआ, आयंका विविहा फुसंति ते।
विवडइ विद्धंसइ ते सरीरयं, समयं गोयम मा पमायए ॥ २७ ॥ व्याख्या-अरतिर्वातादिजनितश्वित्तोद्वेगः, गंडं गडः, विसूचिका अजीर्णविशेषः, आतङ्काः सद्योघातिनो रोगविशेषाः, विविधा बहुप्रकाराः स्पृशन्ति ते तव शरीरमिति शेषः । ततश्च 'विवडइत्ति' विशेषेण पतति बलोपचयादपैति, विध्वस्खति जीवमुक्तमधः पतति ते शरीरकमतो यावज्जरा रोगाश्च गात्रं न जर्जरयन्ति तावत्समयमित्यादि