________________
॥१२॥
उत्तराप्ययनसूत्रम् गृद्धो गृद्धिमान् न स्यान्न भवेदिक्षाधेऽनेन रागत्याग उक्तो, पोपलक्षणश्चैतनतश्च गगद्वेषविमुक्तो भुञ्जीतेति सूत्रार्थः ॥ ११ ॥ रसागृद्धश्च यत्कुर्यात्तदाहमूलम्-पंताणि चेव सेविजा,सीअपिंडं पुराणकुम्मासं। अदु बक्कस पुलागं वा,जवणट्ठाए निसेवए मथु॥१२
व्याख्या-प्रान्तान्येव नीरसान्येव सेवेत भुजीत, कानि पुनः प्रान्तानीत्याह-शीतपिण्डं शीताहारं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यादत आह-पुराणाः प्रभूतवर्षधृताः कुल्माषा राजमापास्तान , एते हि पुराणा अत्यन्तप्तयो नीरसा भवन्तीति तद्रहणं, उपलक्षणञ्चैतत् पुराणमुद्गादीनां 'अदु' इत्यथवा 'नकसं' मुद्रादिनहि. कानिष्पन्नमनं, पुलाकमसारं वलचनकादि, वा समुच्चये । 'जवणटाएत्ति' यापनार्थ देहनिर्वाहार्थ निषेवेत भुजीत, मन्युश्च बदरादिचूर्ण, चस्य गम्यमानत्वात् अतिरूक्षतया चास्य प्रान्तत्वं । इह च यापनार्थमित्यनेनैतत्सूचितं, यदि तेन शरीरयापना स्यात्तदा तदेव सेवेत, यदि तु वातोद्रेकादिना तद्यापनैव न स्यात् तदा गच्छगतो मुनिः सरसमपि सेवेत । जिनकल्पिकादिर्गच्छनिर्गतस्त प्रान्तादीन्येव सेवेत, तस्य तारशानामेवादानानुज्ञानात् । पुनः क्रिया. मिधानं तु न सकृदेतानि सेवेत, किन्तु सर्वदापीति सूचनार्थमिति सूत्रार्थः ॥ १२ ॥ शुद्धेषणाविपर्यये दोषमाह
मूलम्-जे लक्खणं च सुविणं च, अंगविजं च जे पउंजंति।।
___न हु ते समणा वुच्चंति, एवं आयरिएहिं अक्खायं ॥ १३ ॥ व्याख्या- ये मुनयो लक्षणं शुभाशुभसूचकं पुरुषादिलक्षणं तत्प्रतिपादकं शास्त्रमपि लक्षणं, “अस्थिवर्थाः सुखं मांसे. त्वचि भोगाः स्त्रियोऽक्षिषु ॥ गती यानं खरे चाज्ञा, सर्व सत्वे प्रतिष्ठितम् ॥१॥" इत्यादिकं । खप्नं च खास शुभाशुभसूचकं शास्त्रं, “अलङ्कृतानां द्रव्याणां, वाजिवारणयोस्तथा ॥ वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयायशः ॥१॥" तथा-"मूत्रं वा कुरुते खने, पुरीषश्चापि लोहितम् ॥ प्रतिबुख्येत यः सोऽर्थ-नाशं प्राप्नोति निभितम् ॥१॥" इत्यादिकं । अझविद्यां च शिरःप्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिका, “सिरफुरणे किर रजं, पिअमेलो होइ बाहुफ
। अच्छिफरणंमि अपिअं. अहरे पिअसंगमो होई॥१॥" इत्यादिकां । प्रणवमायावीजादिवर्णविन्यासात्मिकां वा । चकारः सर्वत्र वाशब्दार्थः, ये प्रयुअते व्यापारयन्ति, पुनर्ये इति ग्रहणं लक्षणादिभिः पृथक् सम्बन्धसूचनार्थ, ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव, 'न हु' नैव ते श्रमणा उच्यन्ते । इह च पुष्टालम्बनं विना तयापारणे एवमुच्यते, अन्यथा करवीरलताभ्रमकतपखिनोऽपि तथात्वापत्तेः, एवं आचामेराख्यातं कथितमिति सूत्रार्थः ॥ १३ ॥ तेषां फलमाह
मूलम्-इह जीविअं अनिअमेत्ता, पन्भट्ठा समाहिजोएहिं ।
ते कामभोगा रसगिद्धा, उववजति आसुरे काए ॥ १४ ॥ व्याख्या-इह जन्मनि जीवितमसंयमजीवितं अनियम्य द्वादशविधतपोविधानादिना अनियंत्र्य प्रभ्रष्टाः प्रच्युताः समाधिचित्तस्वास्थ्यं तत्प्रधाना योगाः शुभमनोवाकायच्यापाराः समाधियोगास्तेभ्यः तेऽनन्तरोक्काः कामभोगेषु पूर्वोकेषु रसेषु मधुरादिषु च गृद्धा लोलुपाः काममोगरसगृद्धाः, मोगान्तर्गतत्वेपि रसानां पृथग्रहणमतिखहेतुवल्यापकं, उपपद्यन्ते जायन्ते आसुरे असुरसम्बन्धिनि काये निकाये, एवंविधा हि किश्चित्कष्टानुष्ठानमनुतिष्ठन्तोऽपि विराधकत्वादसुरेष्वेवोत्पधन्ते इति सूत्रार्थः ॥ १४ ॥ ततोऽपि व्युतास्ते किं प्राप्नुवन्तीत्याहमूलम्-तत्तोवि उवट्टित्ता, संसारं बहुं अणुपरिअडंति।बहुकम्मलेवलित्ताणं, बोही होई सुदुल्लहो तेसिं१५
व्याख्या-ततोपि असुरनिकायादुद्धृत्य निर्गत्य संसारं भवं 'बहु' विस्तीर्ण अनुपर्यटन्ति सातत्येन परिभ्रमन्ति, किश्च बहुकर्मलेपलिप्तानां बोधिः प्रेस जिनधर्मावाप्तिः भवति सुदुर्लभोऽतिशयेन दुष्प्रापः तेषां, ये लक्षणादि प्रयुजते । यतथैवमतो नोत्तरगुणविराधना कार्येति सूत्रायः ॥ १५ ॥ ननु किमेते जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते-लोभवशादत एव तदाकुलस्यात्मनो दुष्पूरत्वमाह--
मूलम्-कसिणंपि जो इमं लोगं, पडिपुण्णं दलेज इक्कस्स ।
तेणावि से न संतुस्से, इइ दुप्पूरए इमे आया ॥ १६ ॥ व्याख्या-कृत्वमपि सकलमपि यः सुरेन्द्रादिरिमं प्रत्यक्षं लोकं प्रतिपूर्ण धनधान्यादिभृतं 'दलेजत्ति' दद्यात् 'इकस्सचि' एकस्मै कस्मैचिदाराधकाय तेनापि धनादिपूर्णलोकदायकेनापि स लुब्धो न सन्तुन्येत् , अनेन दायकेन