________________
२२-२४]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः। वस्तुतत्त्वमिति नराः-मनुष्याः तेपामायुनरायुस्तद्भवावस्थितिहेतुः २ । “तिरि" त्ति प्राकृतत्वात् तिरोऽश्चन्ति-गच्छन्तीति तिर्यञ्चः, व्युत्पत्तिनिमित्तं चैतन् , प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, ततस्तिरश्चामायुस्तिर्यगायुर्यनेतेषु स्थीयते ३ । नरान् उपलक्षणत्वात तिरथोऽपि प्रभूतपापकारिणः कायन्तीय-आह्वयन्तीवेति' नरका:-नरकावासास्तत्रोत्पन्ना जन्तयोऽपि नरकाः, नरको वा विद्यते येषां ते "अभ्रादिभ्यः" (सि० ७-२--४६) इति अप्रत्यये नरकास्तेपामायुर्नरकासुर्येन ते तेषु ध्रियन्ते । एतच्चायुलैडिसदृशं भवति । नत्र हडिः-खोडकस्तेन सदृशं तत्तुल्यम् , यथा हि राजादिना हडौ क्षिप्तः कश्चिच्चौरादिस्ततो निर्गमनमनोरथं कुर्वाणोऽपि विवक्षितं कालं यावत् तया ध्रियते, तथा नारकादिस्ततो निष्क्रमितुमना अपि तदायुषा धियत इति हडिसदृशमायुः । व्याख्यातं चतुर्विधं पञ्चममायुष्कर्म ॥
सम्प्रति षष्ठं नामकर्माभिधित्सुराह--"नामकम्म चित्तिसम" इत्यादि । नामकर्म भवति 'चित्रिसम' चित्रं कर्म तत् कर्तव्यतया विद्यते यस्य स चित्री-चित्रकरस्तेन समम्-सदृशं चित्रिसमम् । यथा हि चित्री चित्रं चित्रप्रकारं विविधवर्णकैः करोति, तथा नामकर्मापि जीवं नारकोऽयं तिर्यग्जातिकोऽयमेकेन्द्रियोऽयं द्वीन्द्रियोऽयमित्यादिव्यपदेशरनेकधा करोतीति चित्रिसममिदमिति । एतच्चानेकभेदम् , कथम् ? इत्याह-"वायालतिनवइविहं तिउत्तरमयं च सतट्ठी" ति । अत्र विधाशब्दस्य प्रत्येकं योगाद् द्विचत्वारिंशद्विधम् , यद्वा त्रिनवतिविधम् , यदि वा ज्युत्तरशतविथम् , अथवा सप्तपष्टिविधम् । चशब्दः समुच्चये व्यवहितसम्बन्धश्च, स च तथैव योजितः ।। २३ ।। अथ नामकर्मणो द्विचत्वारिंशतं भेदान् प्रचिकटयिषुराह
गइजाहतणुउवंगा, बंधणसंघायणाणि संघयणा ।
संठाणवन्नगंधरसफास अणुपुव्यिविहगगई ॥२४॥ इह नाम्नः प्रस्तावात् सर्वत्र गत्यादिषु नामेत्युपस्कारः कार्यः । तथाहि-गतिनाम जातिनाम तनुनाम उपाङ्गनाम (ग्रन्थाग्रम् १०००) बन्धननाम सङ्घातननाम संहनननाम संस्थाननाम वर्णनाम गंन्धनाम रसनाम स्पर्शनाम आनुपूर्वीनाम विहायोगतिनामेति । तत्र गम्यते-- तथाविधकर्मसचिवजीवः प्राप्यत इति गतिः--नारकादिपर्यायपरिणतिः, तद्विपाकवेद्या कर्मप्रकृतिरपि गतिः, सैव नाम गतिनाम १ । जननं जातिः-- एकेन्द्रियादिशब्दव्यपदेश्येन पर्यावेग जीवानामुत्पत्तिः, तद्भावनिबन्धनभूतं नाम जातिनाम २ । तनोति-जन्तुरात्मप्रदेशान् विस्तारयति यस्यां सा तनुः, तज्जनकं कर्मापि तनुः, सैव नाम तनुनाम, शरीरनामेत्यर्थः ३ । "उबंग" ति उपलक्षणत्वाद् अङ्गोपाङ्गनाम, तत्र "अजोप् व्यक्तिम्रक्षणगतिषु" इति धातोः
१०ति नरकावासास्त० ख० ग १०॥