________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
अञ्ज्यन्ते --गर्भोत्पत्तेरारभ्य व्यक्तीभवन्ति जन्मप्रभृतेन क्ष्यन्ते चेत्यङ्गानि शिरउरउदरादीनि वक्ष्यमाणस्वरूपाणि तदवयवभूतान्यङ्गुल्यादीन्युपाङ्गानि शेषाणि तु तत्प्रत्यययवभूतान्यङ्गुलिषु पर्व रेखादीन्यङ्गोपाङ्गानि ततश्चाङ्गानि चोपाङ्गानि च अङ्गोपाङ्गानि चेति द्वन्द्वे "स्यादावसये यः" (सि० ३-१-११९) इत्येकशेषे च कृते अङ्गोपाङ्गानीति, तत्र यदुदयात् शरीरदयोपाना अपि पुला अङ्गोपाङ्गविभागेन परिणमन्ति तत् कर्मापि अङ्गोपाङ्गनाम ४ । बध्यन्तेगृहमाणपुलाः पूर्वगृहीवपुलैः सह शिक्षाः क्रियन्ते येन तद्धनं तदेव नाम ५ | स्वत एव संघन्ति - सामापद्यन्ते ततस्ते संघनन्तः सन्तः सञ्चात्यन्ते - प्रत्येकं शरीरपश्चकप्रायोग्याः पुद्गलाः पिण्डयन्ते येन तत् सावनं तदेव नाम सतनाम ६ । संहन्यन्तेधातूनामनेकार्थत्वा दृटीक्रियन्ते शरीरगुहलाः कपाटादय लोहपट्टिकादिनेव येन तत् संहननं तदेव नाम संहनननाम ७ । सनिष्ठन्ते विशिष्टावययरचनात्मकया शरीराकृत्या जन्तवो भवन्ति येन तत् संस्थानं तदेव नाम संस्थाननाम ८ वर्ण्यते- अलडिकयतेऽनेनेति वर्ण: कृष्णादि:, 'जन्तुशरीरे कृष्णादिवर्णहेतुकं नामकर्मापि वर्णनाम है । गन्ध्यते-आत्रायत इति गन्धः, तद्धेतुत्वान्नामकर्मापि गन्धनान १० । रस्यते - आस्वाद्यत इति रसरितस्तादिः, जन्तुशरीरे तिक्तादिरसहेतुकं कर्मापि रसनाम ११ । स्पृश्यत इति स्पर्शः कर्कशादिः, तद्धेतुत्वात् कर्मापि स्पर्शनास १२ । द्विसमयादिना विग्रहेण भवान्तरं गच्छतो जन्तोरनुश्रेणिनियता गमन परिपाटी आनुपूर्वी, तद्विपाकदेद्या कर्मप्रकृतिरस्यानुपूर्वी १३ | गमनं गतिः, सा पुनर पादादिविहरणात्मिका देशान्तरप्राप्तिहेतुद्वन्द्रियादीनां प्रवृत्तिरभिधीयते केन्द्रियाणां पादादे• रभावात् ततो विहायसा- नमसा गतिर्विहायोगतिः, तद्धेतुत्वात् कर्मापि विहायोगविनाम १४ | ननु विहायसः सर्वगतत्वेन ततोऽन्यत्र गमनाभावाद् व्यवच्छेद्याभावेन विहायसेति विशेषणस्य वैयर्थ्यम् सत्यम्, किन्तु यदि गतिरित्येवोच्येत तदा नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्याशङ्का स्यात्, तद्व्यवच्छेदार्थं विहायोग्रहणमकारि, विहायसा गतिः प्रवृत्तिर्न तु भवगतिर्नारिकादिति || २४||
"
,
+
४६
अथ प्रदर्शितानां गत्यादिप्रकृतीनामभिधान सत्यकथनपूर्वकम प्रत्येककृतीराहfistfs ति चउदल, परघाउसासआयजीयं । अगुरुलहुतित्थनिमिणोववायमिय अठपतेया ॥ २५ ॥
एतैर्गतिनामादिभिः पदैर्वक्ष्यमाणचतुरादिवेशनां पिण्डितानां प्रतिपादनात् पिण्डप्रकृतय उच्यन्ते । का' ? 'इति' इति एता गत्यादयोऽनन्तरणाथोदिष्टाः प्रकृतयः । कियन्त्यः पुनस्ताः ? इत्याह- चतुर्दशसङ्ख्याः । तथा प्रमाणामशब्दः परावातादिष्वप्यध्याहार्यः, तत्रवापराधातनाम उच्छवासनाम आपन उद्घोषनाम अगुरुलघुनाम "तित्थ" ति वीर्यहरनाम