________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । आणवणि १७ वियारणिया १८, अणभोगा १६ अणवकंखपच्चइया २० । अन्नापओग२१समुदाण२२, पिज२३दोसे२४रियाहिया२५ ॥१६॥
आश्रवतत्त्वम् ॥ भावण चरण परीसह, समिई जइधम्म गुत्ति बारस उ । पंच दुवीसा पण दस, तिय संवरभेय सगवन्ना ॥१७॥
संवरतत्वम् ।। बारसविहं तवो निजरा उ अहवा अकामसक्कामा । पयइठिई अणुभागप्पएसभेया चउह बंधो ॥१८॥
निर्जराबन्धतत्त्वे ॥ संतपयपरूवणया१, दवपमाणं च २ खित्त ३ फुसणा य ४ । कालो ५ अंतर ६ भागा ७, भाव ८ऽप्पबहू 8 नवह मुक्खो ॥१६॥ जिण?अजिणरतित्व३तित्था४, गिह५अन्नदसलिंगण्थीनरहनपुंसा१० । पत्तेय११संयबुद्धा१२, वि बुद्धबोहि१३क्क १४ऽणिक्का य १५ ॥२०॥
___ इति मोक्षतत्त्वम् ॥ ___ इत्युक्तं सझेपतो नवतत्त्वस्वरूपम् , विस्तरतस्तु श्रीधर्मरत्नटीकातोऽवसेयम् । तदेवं येन कर्मणाऽमूनि नव तत्त्वानि श्रद्दधाति तत् सम्यक्त्वम् , किंविशिष्टं ? "खइगाइबहुभेयं" ति क्षायिकमादौ येषां ते क्षायिकादयः, क्षायिकादयो बहवो भेदाः प्रकारा यस्य तत् क्षायिकादिबहुभेदम् । इहादिशब्दावेदकोपशमिकसास्वादनक्षायोपशमिकग्रहणम् । एतद्व्याख्यानगाथा
* खीणे दंसणमोहे, तिविम्मि वि खाइयं भवे सम्म ।
वेयगमिह सव्वोइयचरमिल्लयपुग्गलग्गासं ।। (धर्मसं० ८०१) आनयनिकी विदारणिकाऽनाभोगिकी अनवकाङ्क्षाप्रत्ययिकौ । अन्यप्रायोगिकी समुदानिकी प्रेमिकी द्वेषिकी ऐपिथिकी ॥१६|| मावनाः चरणानि परीषहाः समितयः यतिधर्माः गुप्तयः द्वादश तु । पञ्च द्वाविंशतिः पञ्च दश त्रिकं संवरभेदाः सप्तपञ्चाशत् ॥१७॥ द्वादशविधं तपो निर्जरा तु अथवा अकामसकामा । प्रकृति स्थितिअनुमागप्रदेशभेदाच्चतुर्धा बन्धः ॥१८॥ सत्पदप्ररूपणता द्रव्यप्रमाणं च क्षेत्रं स्पर्शना च । कालोऽन्तरभागौ मावाल्पबहुत्वे नवधा मोक्षः ॥१९॥ जिनाजिनतीर्थातीर्था गृहान्यस्व लिंगस्त्रीनरनपुंसका। प्रत्येकस्वयंबुद्धा अपि बुद्धबोधितैकाने के (सिद्धाः) च ॥२०॥ * क्षीणे दर्शनमोहे त्रिविधे. ऽपि क्षायिकं भवेत्सम्यक्त्वम् । वेदकमिह सर्वोदितचरमपुद्गलग्रासम् ॥ उपशमश्रेणिगतस्य तु भवति खलु औपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुञ्जोऽअपितमिथ्यात्वो लभते सम्यक्त्वम् ॥ उपशमसम्यक्त्वाकच्यवमानस्य मिथ्यात्वमप्राप्नुवतः। सास्वादनसम्यक्त्वं तदन्तराले षडावलिकम् ॥ मिथ्यात्वं यदुदीर्ण तत्क्षीणमनुदितं चोपशान्तम् । मिश्रीमावपरिणतं वेद्यमानं क्षायोपशमिकम् ।