________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपैतः
[गाया
खंधा देस पएसा, परमाणू पुग्गला चउह रूबी । जीवं विणा अचेयण, अकिरिया सव्वगय वोमं ॥६॥ कालो माणुसलोए, जियधम्माऽधम्म लोयपरिमाणा । सव्वे दव्वं इट्ठा, काल विणा अत्थिकाया य ।।७।। धम्माऽधम्माऽऽगासा, कालो परिणामिए इहं भावे । उदयपरिणामिए पुग्गला उ सव्वेसु पुण जीवा ||८|| जीवाजीवतत्वे ।। तिरिनरसुराउ उच्चं, सायं परघायआयवुज्जोयं । जिणऊसासनिमाणं, पणिदिवहरुसभचउरंसं ॥९॥ तसदस चउवन्नाई, सुरमणुदुग पंचतणु उबंगतिगं । अगुरुलहु पढमखगई, बायाला पुन्नपगईओ ॥१०॥ पुण्यतत्त्वम् ।। नाणंतराय पण पण, नव बीए नियअसायमिच्छत्तं । थावरदस नरयतिगं, कसायपणवीस तिरियदुगं ॥११॥ चउजाई उबघायं, अपढमसंघयणखगइसंठाणा । वन्नाइअसुभचउरो, बासीई पावपगडीओ ॥१२॥ पापतत्त्वम् । इंदिय कसाय अव्वय, किरिया पण चउर पंच पणवीसा । जोगतिगं बायाला, आसवभेया इमा किरिया ॥ १३ ॥ काइय १ अहिगरणिया२, पाउसिया ३ पारितावणी किरिया ४। पाणइवाया५ऽऽरंभिय६, परिगहिया ७ मायवत्ती य ८ ॥१४॥ मिच्छादसणवत्ती ९, अप्पञ्चक्खाण १० दिट्ठि ११ पुट्ठय १२ ।
पाडुच्चिय १३ सामंतोवणीय १४ नेसत्थि १५ साहत्थी १६ ॥१५॥ स्कन्धा देशाः प्रदेशाः परमाणवः पुद्गलाश्चतुर्धा रूपिणः । जीवं विनाऽचेतना अक्रियाः सर्वगतं व्योम ॥६ कालो मनुष्यलोके जीवधर्माऽधर्मा लोकपरिमाणाः । सर्वाणि द्रव्याणीष्टानि कालं विनाऽतस्किायाश्च ॥७॥ धर्माऽधर्माऽकाशाः कालः पारिणामि के इह भावे । उदयपारिणामि के पुद्गलास्तु सर्वेषु पुनर्जीवा |८|| तिर्यग्नरसुराकुरुच्चैः (गोत्रं) सातं पराघाताऽऽतपोद्योतम् । जिनोच्छ्वासनिर्माण, पञ्चेन्द्रियवज्रर्षभचतुरस्रम् ।।६ सदशकं चत्वारो वर्णादयः सुरमनुष्यहिकं पञ्च तनव उपाङ्गत्रिकम् । अगुरुलघु प्रथमखगतिर्द्विचत्वारिंशत्पुण्यप्रकृतयः ॥१०॥ ज्ञानान्तरायाः पञ्च पञ्च नव द्वितीये नीचासातमिथ्यात्वम् । स्थावरदशकं नरकत्रिक कषायपञ्चविंशतिस्तिर्यग्द्विकम् ॥११॥ चतस्रो जातय उपघातमप्रथमसंहननखगतिसंस्थानानि । वर्णाद्यशुभचतुष्कं यशीतिः पापप्रकृतयः ॥१२।। इन्द्रियाणि कषायाः अव्रतानि क्रियाः पञ्च चत्वारः पञ्च पञ्चविंशतिः । योगत्रिकं वाचत्वारिंशदाश्रवभेदा इमाः कियाः ॥१३॥ कायिक्यधिकरणिकी प्राद्वेषिकी पारितापनिकी क्रिया। प्राणातिपातिक्यारम्भिकी पारिग्रहिकी मायाप्रत्ययिकी च॥१४॥ मिथ्यादर्शनप्रत्ययिकी अप्रत्याख्यानिकी दृष्टिकी स्पृष्टिकी च । प्रातित्यकी सामन्तोपनिपातिकी नैःशस्त्रिकी स्वास्तिकी॥१शा