________________
१३-१४-१५]
कर्मविषाकनामा प्रथमः कर्मग्रन्थः । 'क्रमशः' क्रमेणेति । अयमत्रार्थ:-मिथ्यात्वपुद्गलकदम्बकं मदनकोद्रवन्यायेन शोधितं सद् विकाराजनकत्वेन शुद्धं सम्यक्त्वं भवति, तदेव किश्चिद्विकारजनकत्वेनाविशुद्धं मिश्रम् , तदेव सर्वथाप्यविशुद्धं मिथ्यात्वमिति । उक्तं च
तद्यथेह प्रदीपस्य, स्वच्छाभ्रपटलैगृहम् । न करोत्यावृति काञ्चिदेवमेतद्चेरपि । एकपुञ्जी द्विपुजी च, त्रिपुजीवा ननु क्रमात् । दर्शन्युभयवांश्चैव, मिथ्यादृष्टिः प्रकीर्तितः।।
अनाह--सम्यक्त्वं कथं दर्शनमोहनीयं स्यात् ?, न हि तद् दर्शनं मोहयति, तस्यैव दर्शनत्वात् , उच्यते-मिथ्यात्वप्रकृतित्वेनातिचारसम्भवाद् औपशनिकादिमोहत्वाच्च दर्शनमोहनीयमिति ।।१४।। इत्युक्तं सक्षेपतस्त्रिविधं दर्शनमोहम् । सम्प्रत्येतदेव व्याचिख्यासुः प्रथमं सम्यक्त्वस्वरूपमाह--
जिपअजिधपुनपावासकसनरबंधमुकम्वनिजरणा |
जेणं सरहद तयं, सम्म खड्गाइपहुभयं ।।१५।।।
जीवश्च अजीवश्च पुण्यं च पापं च आश्रयश्च संवरच वन्धश्च मोक्षश्च निर्जरणं च निर्जरा, एतानि नव तस्यानि 'येन' कर्मणा 'श्रदधाति' प्रत्येति तर सम्यक्त्वमुच्यते । तत्र नव तच्चान्यनि--
'जीवा १ऽजीवापुन्नं३, पाबा४ऽऽसत्र ५ संवरो ६ य निजरणा ७ । बंधो ८ मुक्खो ९ य तहा, जब तत्ता हुंति इय नेया ॥१।। एगविहदुविहतिविहा, चउहा पंचविहछव्यिहा जीवा । चेयण १ तसइयरेहिं २, वेय ३ गई ४ करण ५ काएहिं ६ । २।। एनिंदिय सुहुभियरा, बितिचउसन्नीअसनिपंचिदी । 'अपजत्ता पज्जत्ता, चउदसभेया अहव जीवा ॥३।। पण थावर सुहुमियरा, परित्तवणसन्नऽसन्निविगलतिगं । इय सोलस अपजत्ता, पज्जत्ता जीव वतीसा ॥४॥ धम्माऽधम्माऽऽगासा, य दव्वदेसप्यएसओ तिविहा ।
गइठाणऽवगाहगुणा, कालो । अरूविणो दसहा ॥५॥ १ जीवाजीयो पुण्यं पापभाश्रवः संवरश्च निर्जरणा । बन्धो मोक्षश्च तथा नव तत्त्वानि भवन्ति इति ज्ञेयानि । ११ एकविर्धाद्वविधत्रिविधाश्चतुर्धा पञ्चविधषबिधा जीवाः । चेतनत्रसेतरेवेंदगतिकरणकायैः ।१२।। एकेन्द्रियाः सूक्ष्मेतरा द्वित्रिचतु:संश्यसंज्ञिपञ्चेन्द्रियाः । अपर्याप्ताः पर्याप्ताश्चतुर्दशभेदा अथवा जीवाः
शा पञ्च स्थावराः सूक्ष्मेतराः प्रत्येकवनसंझ्यसंज्ञिविकलत्रिकम् । इति षोडशापर्याप्त: पर्याप्ता जीवा द्वात्रिंशत् ॥४॥ धर्माधर्माकाशाश्च द्रव्य देशप्रदेशतस्त्रिविधा । गतिस्थानावकाशगुणाः कालश्वारूपिणो दशधा॥५॥