________________
३४
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
'महुआसायणसरिसो, सायास्स होइ हु विवागो । जं असिणा तहिं छिज्जड़, सो उ विवागो असायस्स ॥
( वृ० कर्मवि०
० गा० २९)
--
[ गाथा
॥१२॥
अथ गतिचतुष्टये सातासातस्वरूपमाह-
ओसन्नं सुरमणुए, साथमसायं तु तिरियनरए । मज्जं व मोहणीयं, दुविहं दंसणचरणमोहा ||१३|| ओशब्दो देशrant बाहुल्यवाचक:, यथा-"" ओसन्नं देवा सायं वेषणं वेयंति ।" तत्र 'ओसन्नं' बाहुल्येन प्रावेशेत्यर्थः, सुराथ-देवा मनुजाश्च - मनुष्याः सुरमनुजं सुमाहारद्वन्दः, तस्मिन् सुरमनुजे सुरेषु मनुजेष्वित्यर्थः ' सातं ' सातवेदतीयं भवति । ओसग्रहणात् च्यवनकालेऽन्यदाऽपि सुराणामसातोदयोऽप्यस्ति चारकनिरोधवववन्धनशीतातपादिभिर्मनुजानामध्यसातमिति । नरकभवाः प्राणिनोऽप्युपचारात् कः, ततस्तिर्यञ्चश्च नरकाच तिर्यग्नरकास्तेषु सि नरकेष्वित्यर्थी, ओसाशब्दस्येहापि सम्बन्धादसातम्, 'तुः' पुनरर्थे व्यवहितसम्ब यस चैवं योज्यते - तिर्यग्नरकेषु पुनरसात प्रायो भवति । ओसन्नग्रहणात् पाश्चित् हस्तरङ्गादीनां तिरथां नारकाणामपि जिनजन्मकल्याणकादिषु सातमप्यस्तीति । उक्तं दिविधं वेदनीयं तृतीयं कर्म ।।
इदानीमष्टाविंशतिविधं मोहनीयं चतुर्थं कर्माभिधित्सुराह - "मज्जं व मोहणीयं" इत्यादि । 'Hata' aferari मोहयतीति मोहनीयं कर्म | "प्रवचनीयादयः " (सि० ५ १-८) हति कर्तर्यनीयप्रत्ययः । यथा हि मद्यपानसूढः प्राणी सदसद्विवेकविको भवति, तथा मोहनीयेनापि कर्मणा मूढो जन्तुः सदसद्विवेकविको भवतीति । तच 'द्विविधं' द्विभेदम्, कथम् ? इत्याह-“ईसणचरणमोह" त्ति दर्शनमोहाचरणमोहादित्यर्थः । तत्र दृष्टिर्दर्शनं-यथापरिच्छेदस्तद् मोहयतीति "कर्मणोऽण" (सि० ५- १-७२ ) इत्यण्प्रत्यये दर्शनमोहम् । चरन्ति परमपदं गच्छन्ति जीवा अनेनेति चरणं चारित्रं तद् मोहयतीति चरणमोहमिति ||१३|| अथ दर्शनमोहं व्याख्यानयचाह
मोहं तिहिं सम्यं मी तहेव मिच्छतं । सह अडविङ, अविसुद्धं तं हव कमसो ||१४||
दर्शन मोहं पूर्वोक्तशब्दार्थ 'विविध' त्रिप्रकारं भवति । "सम्म" ति सम्यक्त्वं' 'मिश्र' सम्यfeared as freयात्वम् । एतदेव स्वरूपत आह- शुद्धमर्धविशुद्धमविशुद्धं तद् भवति
१ मध्वास्वादनसदृशः सातवे धन्य सवति खलु विपाकः । यदसिना तत्र विद्यते स तु विपाको सातस्य || २ हु ख० ग० || ३ बाहुल्येन देवाः सातं वेदनं वेदयन्ति || ४०जां ना० ३००००४० ॥