________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा तथा गमाः-सदृशपाठास्ते विद्यन्ते यत्र तद् गमिकम् , "अतोऽनेकस्वरात्" (सि० ७-२-६) इति इकप्रत्ययः, तत् प्रायो दृष्टिवादगतम् ११ । अगमिकम्-असदृशाक्षरालापकम् , तत् प्रायः कालिकश्रुतगतम् १२ । अङ्गप्रविष्टं द्वादशाङ्गीरूपम् १३ । तथाहि
'अट्ठारस पयसहसा, आयारे १ दुगुण दुगुण सेसेसु ।
सूयगड २ ठाण ३ समवाय ४ भगवई ५ नायधम्मकहा ६॥ , अंगं उवासगदसा ७, अंतगड ८ अणुत्तरोववाइदसा ९ । पन्हावागरणं तह १०, विवायसुयमिगदसं अंगं ११ ॥ परिकम्म १ सुत्त २ पुव्वाणुओग ३ पुव्वगय ४ चूलिया ५ एवं । पण दिट्टिवायभेया, चउदस पुयाई पुव्वगयं ॥ उप्पाए १ पयकोडी, 'अग्गाणीयम्मि छन्नवइलक्खा । विरियपवाए ३ अस्थिप्पवाइ ४ लक्खा सयरि सट्ठी ॥ *एगपऊणा कोडी, पयाण नाणप्पवायपुव्वम्मि ५। सच्चप्पवायपुव्वे ६, एगा पयकोडि छच्च पया ।। छव्वीसं पयकोडी, पुव्वे आयप्पवायनामम्मि ७ । कम्मप्पवायपुव्वे ८, पयकोडी असिइलक्खजुया ।। पञ्चक्खाणभिहाणे ६, पुव्वे चुलसीइ पयसयसहस्सा । दसपयसहसजुया पयकोडी विज्जापवायम्मि १० ॥ कल्लाणनामधिज्जे ११, पुव्वम्मि पयाण कोडि छव्वीसा। छप्पन्नलक्खकोडी, पयाण पाणाउपुव्वम्मि १२॥ किरियाविसालपुव्वे १३, नव पयकोडीउ बिति समयविऊ ।
१ अष्टादश पदसहस्राणि आचारे १ द्विगुणद्विगुणानि शेषेषु । सूत्रकृत २स्थान३समवाय ४भगवती५ ज्ञाताधर्मकथाः ६ । अङ्गमुपासक दशा ऽन्तकृद् ८ अनुत्तरोपपातिकदशाः ९ । प्रश्नव्याकरणं १० तथा विपाकश्रुतमेकादशमङ्गम् ११ । परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिका ५ एवम् । पञ्च दृष्टिवादभेदाश्चतुर्दश पूर्वाणि पूर्वगतम ॥ उत्पादे १ पदकोटी अग्राणीये २ षण्णवतिलक्षाः। वीर्यप्रवादे ३ अस्तिप्रवादे ४ लक्षाः सप्ततिः षष्टिः ।। २ अग्गेगोय. क० ख० ग० ॥ ३ एकपदोना कोटी पदानां ज्ञानप्रवादपूर्व ५। सत्यप्रवादपूर्व ६ एका पदकोटी षट् च पदानि ।। षड्विंशतिः पदकोटी पूर्वे आत्मप्रवादनामनि । कर्मप्रवादपूर्वे ८ पदकोटी अशीतिलक्षयुता ॥ प्रत्याख्यानाभिधाने ९ पूर्वं चतुरशीतिः पदशतसहस्राणि । दशपदसहस्रयुक्ता पदकोटी विद्याप्रवादे १० । कल्याणनामधेये ११ पूर्व पदानां कोटिः षडविंशतिः । षट्पञ्चाशल्लक्षकोटी पदानां प्राणायुःपूर्वे १२ ॥ क्रियाविशालपूर्वे १३ नव पदकोट्यो व वते समयविदः ।