________________
६]
कर्मविपाकनामा प्रथमः कर्म ग्रन्थः ।
ज्ञानस्य फलं विरतिः, (प्रशम० पद्य० ७२ ) इति ।
सा च मिथ्यादृष्टेर्नास्तीति ज्ञानफलाभावादज्ञाने मिथ्यादृष्टेर्मतिश्रुते । यदाह भाष्यसुधाम्भोनिधि:
तथा --
१९
--
"
'सदसदवि से सजाओ, भवहेउ जहिच्छिओवलंभाओ । नाणफलाभावाओ, मिच्छद्दिट्ठिस्स अन्नाणं || (विशे० गा० ११५ ) इति ।
साई ७ सपज्जवसियं ८ अणाईयं ९ अपज्जवसियं १० इच्त्रेयं दुवाल संगं बुच्छित्तिनट्टयाए साईयं सपज्जवसियं, अवच्छित्तिनयट्टयाए अणाईयं अपज्जवसियं, तं समासओ चउविहं पन्नत्तं तं जहा - दव्वओ खित्तओ कालओ भावओ ।। दव्वओ णं सम्मसुयं एगं पुरिसं पडुच्च साईयं सपज्जवसियं, बहवे पुरिसे पडुच्च अणाईयं अपज्जवसियं । खित्तओ णं पंच भरहाई पंच एरवयाई पडुच्च साईयं सपज्जवसियं, पंच महाविदेहाई पडच अणाईयं अपज्जवसियं । कालओ
उपर्ण अवसप्पिणिं च पडुच साईयं सज्जनसियं, नो उस्सप्पिणि नोअवसप्पिणि च पडुच्च अवाईयं अपज्जवसियं" । नोउत्सर्पिणी नोअवसर्पिणी चेति कालो महाविदेहेषु ज्ञेयः, तत्रोत्सर्पिण्यवसर्पिणीलक्षणकालाभावात् । "भावओ णं जे जया जिणपन्नत्ता भात्रा आघविज्जति पण विज्जति परूविज्जति दंसिज्जेति निदंसिज्जंति ते तया पडुच्च साईयं सपज्जवसियं, खाओसमियं पुण भावं पच्च अणाईयं अपज्जवसिंयं: अहवा भवसिद्धियस्स सुयं साईयं सपज्जवसियं" । केवलज्ञानोत्पत्तौ तदभावात्, “नट्ठम्मि उ छाउमच्छिए नाणे" (आ० नि० गा० ५३९ ) इति वचनात् । " अभवसिद्धियस्स सुयं अणाईयं अपज्जवसियं" । ( नन्दी पत्र १९५ - १) । इह च सामान्यतः श्रुतशब्देन श्रुतज्ञानं श्रुताज्ञानं चोच्यते । यदाह"अविसेसि सुयं सुयनाणं सुयअन्नाणं च ।
१ सदसदविशेषणाद्भवहेतुतो यदृच्छोपलम्भात् । ज्ञानफलाभावान्मिथ्यादृष्टेरज्ञानम् || २ सादिकं ७ सपर्यवसितम् अनादिकम् अपर्यवसितम् १० इत्येतत् द्वादशाङ्ग व्युच्छित्तिनयार्थतया सादिकं सपर्यवसितम् अव्युच्छित्तिनयार्थतयाऽनादिकमपर्यवसितम् तत् समासतश्चतुर्विधं प्रज्ञप्तम्, तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतः । द्रव्यतः सम्यक् श्रुतं एकं पुरुषं प्रतीत्य सादिकं सपर्यवसितम्, बहून् पुरुषान् प्रतीत्यानादिकमपर्यवसितम् । क्षेत्रतः पञ्च भरतानि पञ्चैवतानि प्रतीत्य सादिकं सपर्यवसितम्, पञ्च महाविदेहानि प्रतीत्यानादिकमपर्यवसितम् । कालत उत्सर्पिणीमवसर्पिणीं च प्रतीत्य सादिकं सपर्यवसितम्, नोउत्सर्पिणीं
अवसर्पिणीं च प्रतीत्यानादिकमपर्यवसितम् । भावतो ये यदा जिनप्रज्ञता भावा आख्यायन्ते प्रज्ञायन्ते प्ररूप्यन्ते दर्श्यन्ते निदर्श्यन्ते तान् तदा प्रतीत्य सादिकं सपर्यवसितम्, क्षायोपशमिकं पुनर्भावं प्रतीत्यानादिकमपर्यवसितम् । अथवा भवसिद्धिकस्य श्रुतं सादिकं सपर्यवसितम् । नष्टे तु छाद्मस्थिके ज्ञाने | अभवसिद्धिकस्य श्रुतमनादिकमपर्यवसितम् || ३ अविशेषितं श्रुतं श्रुतज्ञानं श्रुताज्ञानं च ॥