________________
४७-४८] चन्द्रपिमहत्तरकृतं सप्ततिकाप्रकरणम् ।
२५३ सा त्रिभिलेश्याभिगुण्यते जाता द्विसप्ततिः ७२ । अपूर्वकरणे चतस्रः, 'अत्रकेव लेश्या, एकेन च गुणितं तदेव भवतीति चत्वार एव । सर्वमिलिता द्वे शते विंशत्यधिक २२० । एते चतुर्विंशतिगते इति चतुर्विंशत्या गुण्येते, जातानि अशीयधिकानि द्विपञ्चाशच्छतानि ५२८० । ततो द्विकोदया द्वादश, एकोदयाः पञ्च, मिलिताः सप्तदश । ते पूर्वगशो प्रक्षिप्यन्ते, ततो जातानि सप्तनवत्यधिकानि द्विपञ्चाश-छतानि ५२६७ । एतावन्तो लेश्यागुणिता उदयभङ्गाः ।
सम्प्रति लेश्यागुणितानि पदवृन्दानि भाच्यन्ते--तत्रोदयस्थानपदानि चतुर्विंशतिगतानि मिथ्यादृष्टी अष्टषष्टिः, सासादने द्वात्रिंशत् , मिथ ऽपि द्वात्रिंशत् , अविरतसम्यग्दृष्टो पष्टिः, सर्वसङ्घयया द्विनबत्यधिक शनम् १९२, एतच्च पड्भिर्लेश्याभिगु ण्यते ततो जातानि द्विपञ्चाशद. धिकान्येकादश शतानि ११५२ । तथा देशाविर ते द्विपञ्चाशत , प्रमत्ते चतुश्चत्वारिंशत् , अप्रमत्तेऽपि चतुश्चत्वारिंशत् . सर्वे मीलिताश्चत्वारिंशं शतम् १४०, तच्च तिमृभिर्लेश्याभिगुण्यते जातानि विशानि चन्वारि शतानि ४२० । अपूर्वकरणे विंशतिः, सा एकया लेश्यया गुणिता मेव विशतिभवति । ततः सर्वमङ्ख्यया जातानि द्विनवत्यधिकानि पञ्चदश शतानि १५९२ । एतानि च चतुर्विशतिगतानीति चतुर्विंशत्या गुण्यन्ते जातान्यष्टात्रिंशत् सहस्राणि द्वे शते अष्टाधिक ३८२.८ । ततो द्विकोदयकोदयपदान्येकोनत्रिंशत प्रक्षिप्यन्ते, ततो जातान्यष्टात्रिंशत् सहत्राणि द्वे शते सप्तत्रिंशदधिक ३८२३७ । एतान्ति लेश्यागुणितानि पदवृन्दानि । उक्तं च
*तिगहीणा तेवन्ना, सया य उदयाण होति लेसाणं ५२६७ ।
अडतीस सहस्सा, पयाण सय दो य सगतीसा ३८२३७ ॥ ॥४७ ।। तदेवमुक्तानि सप्रपश्वमुदयस्थानानि । साम्प्रतं सत्तास्थानान्यभिधीयन्ते
तिण्णेगे एगेगं, तिग मीस पंच च उस्तु' नियहिए तिन्नि ।
एकार बायरम्मी, सुह मे चउ तिन्नि उपसंत ॥४८ ।। 'एकस्मिन' मिथ्यादृष्टी प्रीति सत्तास्थानानि, तप्रथा-अष्टाविंशतिः सप्तविंशतिः पड्चिशतिः । अत्र भावना प्राधावता । तथा एकस्मिन्' सासादने एक सत्तास्थानम् , तद्यथा-अष्टाविशतिः । मिथे त्रीणि सत्तास्थानानि, तप्रथा---अष्टाविंशतिः सप्तविंशतिश्चतुर्विंशतिश्च । तथा 'चतपु' अविरतमभ्यराष्टि-देशविरत-प्रमत्ता-ऽप्रमत्तरूपेण प्रत्येकं पञ्च पश्च सत्तास्थानानि, तद्यथा
१ सं० १ त० म० अत्र चेके०॥ • सं० १ सं० २ त० म० "रतौ द्वि" ॥ ३ सं० सं० २ 'कले ।। १ त्रिकहीनानि त्रिपञ्चाशत् शतानि च उदयानां भवन्ति लेश्यानाम् । अष्टात्रिंशत सहस्राणि पदानां शते हैं च सप्तत्रिशे ॥ ५ म० "सु तिगऽपुव्वे । एष एव पाठः समीचीनो भाति, परं विवृतिकृद्भिः "नियट्टिए तिन्नि" इति पाठमनुसृत्य विवृतत्वादस्माभिर्मूले एष एवाहतः ।।