________________
७४-७६ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
परिणमय्य विसृजतीति भावः जघन्याया उत्कृष्टां यावदेता अप्येकैकपरमाणुवृद्धिमत्स्कन्धाख्धा अनन्ता ज्ञेयाः । तदुपरि च रूपाधिकस्कन्धैरारख्धा जघन्या अग्रहणवर्गणा, जघन्यामादौ कृत्वोत्कृष्टां यावदेता अप्येकैकपरमाणुवृद्धिमत्स्कन्धारन्धा अनन्ता अवसेयाः । तदुपरि रूपाधिकस्कन्धैरारब्धा जघन्या आनापानवर्गणा भवति, यां गृहीत्वा आनापान भावं नयति, जघन्याया आरभ्योत्कृष्टां यावदेता अप्येकैकोत्तरवृद्धिमत्स्कन्धारब्धा अनन्ता मन्तव्याः । ततस्तदुपरि पुनरेकैकोत्तरस्कन्धारन्धा जघन्याया उत्कृष्टान्ता अनन्ता एवाग्रहणवर्गणा वाच्याः । तदुत्कृष्टाग्रहणवर्गणोपरि रूपे प्रक्षिप्ते जघन्या मनोनिष्पत्तिहेतुर्मनोवर्गणा भवति, यां गृहीत्वा जीवः सत्यासत्यादिचतुर्विध 'मनोयोगभावेन परिणमय्य चिन्तयतिः जघन्याद्या उत्कृष्टान्ता एता अप्येकैकोत्तरपरमाणुवृद्धिमत्स्कन्धारन्धा अनन्ता अवसेयाः । ततस्तदुपरि एकैकपरमाणुवृद्धिमत्स्कन्धारब्धा जघन्याद्या उत्कृष्टवर्गणान्ता अनन्ता अग्रहणवर्गणाः । तत उत्कृष्ट ग्रहणवर्गणीपरि रूपे प्रक्षिप्ते जघन्या ज्ञानावरणादिहेतुभूता कार्मणवर्गणा भवति, जघन्याया उत्कृष्टां यावदेता अप्येकैकोत्तरपरमाणुवृद्धिमत्स्कन्धारन्धा अनन्ता मन्तव्याः । अत्रोदारिकादिवर्गणा आदौ कृत्वा जघन्यमध्यमोत्कृष्टा अग्रहण- ग्रहणा - ऽग्रहणप्रायोग्या वर्गणाः स्थापनया दर्श्यन्ते - २
प्रदारिका- श्रीदारिकग्रहणवर्गुणाः | ग्रहणवर्गणाः २
१
३ शून्यानि
२ शून्ये
१ शून्यम्
६ शून्यानि
५ शून्यानि
४ शून्यानि
अग्रहण - वैक्रियग्रहणवर्गणाः ३ वर्गणा: ४
९ शून्यानि १२ शून्यानि
१५ शून्यानि शून्यानि ११ शून्यानि १४ शून्यानि १० शून्यानि १३ शून्यानि
७ शून्यानि
८
अग्रहरण
भाषाग्रहण
अग्रहरण
वर्गुणा: ६ वर्गरणा : १० वर्गणाः ११
ग्रानापान
ग्रहणवर्गणाः
१२
अग्रहण- आहारक
वर्गणा: ५ वर्गणाः ६ वर्गणाः ७
अग्रहण
वर्गणाः
१८ शून्यानि १७ शून्यानि १६ शून्यानि
६७
अग्रहण- तेजस ग्रहणवर्गणाः ८
२१ शून्यानि २४ शून्यानि
२० शून्यानि २३ शून्यानि २६ शून्यानि २२ शून्यानि
मनोग्रहण- अग्रहण- कार्मणग्रहणवर्गणा: १४ वर्गणाः १५ वर्गणाः. १६
२७ शून्यानि ३० शून्यानि ३३ शून्यानि ३६ शून्यानि ३६ शून्यानि ४२ शून्यानि ४५ शून्यानि ४८ शून्यानि २६ शून्यानि २९ शून्यानि ३२ शून्यानि ३५ शून्यानि ३८ शून्यानि ४१ शून्यानि ४४ शून्यानि ४७ शून्यानि २५ शून्यानि | २८ शून्यानि ३१ शून्यानि ३४ शून्यानि ३७ शून्यानि ४० शून्यानि ४३ शून्यानि ४६ शून्यानि
१ सं० १-२ म० त० 'मनोभावे ॥ २ अत्र शून्यसंख्यास्थापनं वर्गणागतस्कंध परमाणुज्ञापनार्थम् । वर्गणात्र त्रयस्थापनं सर्वत्र जघन्य मध्यम उत्कृष्टभेदत्रय दर्शनार्थम् ; अत्र मध्यमभेदेऽवान्तरभेदा प्रत्येकस्मिन्ननन्ता विज्ञेयाः । एषा स्थापनाऽसत्कल्पनारूपा विज्ञेया ।
13