________________
शतकनामा पञ्चमः कर्मग्रन्थः ।
५४-५५ ]
सूक्ष्म० प० सुक्ष्म क ० पर्या० अप० द्वीन्द्रि० स्थितिस्थानानि स्थि० स्था० स्थिति० असं स्तोकानि १ संख्यातगुणानि ३ ख्यातगुणानि ५ बादरक० प्रप० बाद रेकें० पर्या० द्वीन्द्रि० पर्या० स्थि० संख्यात- स्थि० संख्यात स्थिति० संख्या- स्थिति संख्या
त्रीन्द्रि० पर्या०
गुणानि २
गुणानि०४
तगुणानि ६
तगुणानि ८
प्रसंज्ञिपञ्चें संज्ञिपञ्चेंट अप०स्थिति० अप० स्थि० संख्यातगुणानि संख्यातगुणानि ११ १३ प्रसंज्ञिपञ्चें० संज्ञिपञ्चें
त्रीन्द्रि० अप० चतुरि० प्र० स्थिति ० संख्या स्थिति. संख्या-
तगुणानि ७
गुणनि ९
पर्या० चतुरि०
स्थिति संख्या
तगुणानि १०
पर्या० स्थि० पर्या० स्थि०
संख्यातगुणानि संख्यातगुणानि
१३
१४
I
तदेवं निरूपितानि योगप्रसङ्ग न स्थितिस्थानानि । सम्प्रति योगप्रक्रम एवापर्याप्तावस्थायां वर्तमाना जन्तवः प्रतिसमयं यावत्या योगवृद्धया वर्धन्ते तन्निरूपणार्थमाह—
पण मसंखगुणविरिय अपज पइठिइमंसखलोगसमा । अज्झवसाया अहिया, सत्तसु आउसु असंखगुणा ||१५|| “अपज’” त्ति ‘अपर्याप्ताः’ असमर्थित चतुर्थ्यादिपर्याप्तयो जीवा भवन्ति । किंभूताः ? इत्याह‘प्रतिक्षणं' प्रतिसमयं ‘असङ्ख्यगुणवीर्याः' असङ्ख्यगुणयोगाः । यथोक्तम्
'सब्वो वि अपज्जत्तो पइखणं असंखगुणाए जोगबुडीए बड्डड्इ |
अपर्याप्तानां योगवृद्धिमभिधाय साम्प्रतं प्राग्दर्शितानि स्थितिस्थानानि यैरध्यवसायैर्जज्यन्ते, ते एकैकस्मिन् स्थितिबन्धे जनकतया यावन्तो भवन्ति तदेतद् निरूपयन्नाह - " पठिइमसंखलोगसमा" इत्यादि । स्थिति स्थिति प्रति प्रतिस्थिति, वीप्सायां "योग्यतावीप्सार्थानतिवृत्तिसादृश्ये" ( सिद्ध० ३-१-४० ) इत्यव्ययीभावः । ततः स्थितिबन्धे स्थितिबन्धेऽध्यवसा यास्तव तीव्रतर - तीव्रतम - मन्द मन्दतर- मन्दतमकपायोदयविशेषा भवन्ति । कियन्तो भवन्ति ? इत्याह- 'असङ्ख्य लोकसमाः' असङ्ख्ये यलोकाकाशप्रदेशप्रमाणाः । ननु किमेतेऽध्यवसायाः सर्वप्रकृतीनां सर्वस्थितिबन्धेष्वपि तुल्याः ? आहोश्चिदस्ति कश्चित् प्रतिनियतो विभागः ? इत्याह-“अहिया सत्तसु” त्ति " अधिकाः विशेपाधिकाः 'सप्तसु ' आयुर्वर्जसप्तकर्मसु । इयमंत्र भावना - ज्ञानावरणस्य जवन्यस्थितावसङ्घये यलोकाकाशप्रदेशतुल्याः स्थितिबन्धाध्यवसायाः सस्तोकाः, ततो ज्ञानावरणस्यैव द्वितीयस्थितौ विशेषाधिकाः, ततो ज्ञानावरणस्य तृतीयस्थित विशेषाधिकाः, ततो ज्ञानावरणस्य चतुर्थस्थितौ विशेषाधिकाः, एवं यावदुत्कृष्टस्थितो विशेषाधिकाः । एवमायुष्कवर्जानां दर्शनावरण- वेदनीय- मोहनीय-नाम- गोत्रा - ऽन्तरायकर्मणामपि १ सर्वोऽपि अपर्याप्तः प्रतिक्षणम संख्यगुणया योगवृद्धया वर्धते ॥
9