SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथा मप्यायुषां परभवसम्बन्धिनामुत्कृष्टा स्थितिः पत्योपमासङ्ख्ये यभागमात्रा पूर्वकोटिविभागाधिका भवति, पूर्वको टित्रिभागश्चाबाधा, अबाधाहीनश्च कर्मदालक निषेकः । वादिकर्मकृतौ श्रीमदाराध्यपादै:-- ३८ 'आउच उक्कुक्कोर्स, पल्लासंखिज्जभाग अमसु । ( गा० ७४ ) इति । आयुषामुत्कृष्टां स्थितिमभिधाय तेषामेवात्कृष्टामबाधामाह -- ' ' निरुवकमाण छमासा अबाह” त्ति ‘निरुपक्रमाणी “सत्यभामा" इति न्यायात् निरुपक्रमायुषां देव-नारकाणामसङ्ख्ये यवर्षायुषां नर-तिरवां च भवान्तरप्रायोग्यायुर्वन्धकारिणां ' षण्मासाः ' पण्मासप्रमाणा 'अबाधा' व्यावर्णितस्वभावा भवतीति शेषः, यतस्ते पण्मासावशेषायुष एवोत्तरभवप्रायोग्यमायुर्वध्नन्ति । यदाह भाष्यपोयूषपयोधि : "देवा नेरइया बा, असंखवासाज्या य तिरिमणुया | छम्मासवसेसाऊ, परभवियं आउ धंति || (जिनम० सङ्ग्र० गा० ३०७ ) इति यथोक्त एवाबाधाकालः । केचित्तु मन्यन्ते - युगलधार्मिकाः पत्योपमासङ्ख्ये यभागे निजायुषोऽवशिष्यमाणे परभवायुष्कं बध्नन्ति तन्मतेनावाधाऽपि युगलधार्मिकान् उद्दिश्य पल्योपमासङ्ख्यं यभागप्रमाणैवेति मन्तव्यम् | यदुक्तम् पलियासंखिज्जसं, जुगधम्मीणं वयंतऽन्ने । (पञ्चसं० गा० २४८) इति । " सेण भवतंसा" त्ति 'शेषाणां' सङ्घये यवर्षायुषां सोपक्रम - निरुपक्रमायुषां नर- तिरश्री भवस्य स्वकीयजन्मनस्त्र्यंशः - त्रिभागो भवत्र्यंशोऽबाधेत्यत्रापि सम्बन्धनीयम्, यतस्ते निजजन्मनः त्रिभाग एवावशिष्टे " " सेसा पुणो तिभाए" (जिनभ० संग्र० गा० ३०६ ) इति वचनाद् उत्कृष्टतः परभवप्रायोग्यमार्वन्धं विदधतीति ||३४|| प्रतिपादिता सर्वोत्तर कृतीनामबाधान्विता उत्कृष्टा स्थितिः । इदानीं तासामेव जघन्यां स्थितिं निरूपयितुकाम आह संजलगलोह पणविग्घनाणदं बेस I लहुठि भिन्नमुत्तं ते अट्ठ जसुच्चे बारस य साए ॥ ३५ ॥ 'लघुस्थितिबन्धः' जघन्यस्थितिबन्धो भिन्नमुहूर्त भवति, क्व १ इत्याह-संज्वलनलोभे प्रतीते, 'पण' शब्दस्य प्रत्येकं सम्बन्धाद् विघ्नपञ्चके-दान-लाभ- भोग-उपभोग- वीर्यान्तरायरूपे, ज्ञानावरण १ आयुश्च तुष्कमुत्कृष्टं पल्यासंख्येयमागोऽमनस्केषु ॥ २ देवा नैरयिका वा असंख्य वर्षायुष्काच तिर्यङ् - मनुजाः । षण्मासावशेषायुषः पारमविकं आयुर्वघ्नन्ति ॥ ३ पल्यासख्येयांशं युग्मधर्मिणां वदन्त्यन्ये ॥ ४ शेषाः पुनस्त्रिभागे ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy