________________
२४६ ] देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा 'उक्कोसयं परित्तासंखिज्जयं हवइ, अहवा जहन्नयं जुत्तासंखिज्जयं रूवणं उक्कोसयं परित्तासंखिज्जयं होइ । जहन्नयं जुत्तासंखिज्जर कित्तियं होइ ? जहन्नयपरित्तासंखिज्जयमित्ताणं रासीणं अन्नमनभासो पडिपुन्नो जहन्नयं जुत्तासंखिज्जयं होइ, अहवा उक्कोसए परित्तासंखिज्जए ख्वं, पक्वित्तं जहन्नयं जुत्तासंखिजयं होइ, आवलिया वि तित्तिल्ल या चेव । तेण परं अजहन्नमणु
कोसयाई ठाणाई जाव उक्कोसयं जुत्तासंखिज्जयं न पावइ । उक्कोसयं जुत्तासंखिज्जयं कित्तिल्लयं होइ ?, जहन्नएणं जुत्तासंखिज्जएणं आवलिया गुणिया अन्नमन्नब्भासो रूखूणो उक्कोसयं जुत्तासंखिज्जयं होइ, अहवा जहन्नपं असंखिजासंखिजयं रूवृणं उक्कोसयं जुत्तासंखिज्जयं होइ । जहन्नयं असंखिज्जासंखिज्जयं कित्तियं होइ ? जहन्नएणं जुत्तासंखिज्जएणं आवलिया गुणिया अन्नमन्नब्भासो पडिपुन्नो जहन्नयं असंखिज्जासंखिज्जयं होइ, अहवा उक्कोसए जुत्तासंखिज्जए रूवं पक्खित्तं जहन्नयं असिज्जासखिज्जयं होड़ । तेण परं अजहन्नमणुक्कोसयाई ठाणाई जाव उक्कोसयं अमंखिज्जामंखिज्जयं न पावेइ । उक्कोसयं अनंखिज्जासंखिज्जयं कित्तियं होइ ? जहन्नयं असंखिजामंखिजयं जहन्नयअसंखिजासंखिञ्जयमित्ताणं रासीणं अन्नमनभासो रूवृणो उक्कोसयं असंखिज्जासंखिज्जयं होइ, अहवा जहन्नयं परित्ताणतयं रुचूर्ण उक्कोसयं असंखिज्जासंखिज्जयं होइ । जहन्दयं परित्ताणतयं कित्तियं होइ ? जहन्नयं अमंखिज्जासंखिज्जयं जहन्नयअसंखिज्जासंखिज्जयमित्ताणं रामीणं अन्नमनभासो पडिपुनो जहन्नयं परित्ताणतयं होइ, अहबा उक्कोसए असंखिजासंखिजए एवं पक्खित्तं जहन्नयं परित्ताणतयं होइ । तेण परं अजहन्नमणुक्कोसयाई
१ उत्कृष्टकं परीत्तासङ्घय यकं भवति, अथवा जघन्यकं युक्तासङ्ख्यं यक रूपोनं उत्कृष्टक परीत्तासङ्खये यक भवति । जघन्यकं युक्तासङ्खचे यकं कियद् भवति ? जघन्य कपरीत्तासङ्खये यकमात्राणां गशीनामन्योन्याभ्यासः प्रतिपूर्णो जघन्यकं युक्तासङ्ख्य यक मवति, अथवोत्कृष्ट के परीत्तासङ्ग्य यके रूपं प्रक्षिप्तं जघन्यक युक्तासङ्घय यकं भवति, आवलिकाऽपि तावत्येव । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टकं युक्तासङ्घय यकं न प्राप्नोति । उत्कृष्टकं युक्तासङ्घय यकं कियद् भवति ? जघन्यकेन युक्तासङ्खये यकेनावटिका गुणिता अन्योन्याभ्यासो रूपोन उत्कृष्टकं युक्तासङ्खये यकं भवति, अथवा जघन्यकमसङ्खये यासङ्घय यकंरूपोनं उत्कृष्टकं युक्तासङ्घय यकं भवति। जघन्यकमसख्येयासङख्य यकं कियद् मवति ? जघन्यकेन युक्तासङ्खयेयकेनावलिका गुणिता अन्योन्याभ्यासःप्रतिपूर्णो जघन्यकमसलय यासलये यकं भवति, अथवोत्कृष्टके युक्तासङ्घयेयके रूपंप्रक्षिप्तं जघन्यकमसङ्खयेयासडख्येयकं भवति । ततः परमजघन्योत्कृष्टकानिस्थानानि यावदुत्कृष्टकमसङ्ख्येयासङ्ख्येयकं न प्राप्नोति । उत्कृष्टकमसङ्ख्य यासङ्ख्येयकं कियद् भवति ? जघन्यकमसङ्ख्येयासङ्ख्येयकं जघन्यकासङ्खये यासलचेयकमात्राणांराशीनामन्योन्याभ्यासो रूपोन उत्कृष्टकमसङ्खये यासङ्खये यकं भवति, अथवा जघन्यकं परीत्तानन्तक रूपोनं उत्कृष्टकमसङ्ख्येयासखये यकं भवति । जघन्यकं परीत्तानन्तकं कियद् भवति ? जघन्यकमसङ्खये यासलय यं जघन्यका. सङ्खये यासङखये यकमात्राणां राशीनामन्योन्याभ्यासः प्रतिपूर्णो जघन्यकं परीत्तानन्तकं भवति, अथवोत्कृष्टकेऽसङ्खये यासङ्खये यके रूपंप्रक्षिप्तं जघन्यकं परीत्तानन्तकं भवति । तसः परमजघन्योत्कृष्टकानि