________________
[ गाथा
२४४
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः इह "संखिज्जेगमसंखं" ( गा०७१) इत्यादिगाथोपन्यस्तोत्कृष्टासङ्ख्यातकादि मौलसप्तपदापेक्षया सङ्ख्यातकाद्यभेदविकलानि यानि परीत्तासङ्ख्यातकादीनि षट् पदानि तानि परीत्तासङ्ख्यातकानन्तानन्तकभेदद्वयविकलानि द्वित्रिचतुःपञ्चसङ्ख्यात्वेन प्रोक्तानि । ततः 'द्वित्रिचतुःपञ्चमगुणने' द्वितीयतृतीयचतुर्थपश्चमपदवाच्यराशेरन्योऽन्याभ्यासे सति 'क्रमात्' क्रमेण "सगासंख" ति प्राकृतत्वात् 'सप्तमासङ्ख्यातम्' स्थापनापेक्षया
मध्यमसंख्यानकम २
उत्कृष्टसंख्यातकम् ३
जघन्यसंख्यातकम् १ परीत्तामं० जघ.१
परीत्तासं मध्य०२
परीत्तासं० उत्कृ०३
युक्तासं० जघन्यम् ४ युक्तासं० मध्य०५
युक्तासं० उत्कृ०६ असं असं० जघ०७ असं असंभमध्य ८ असं असं० उत्कृ० परीत्तानन्तं जघ०१ परीत्तानन्तं मध्य०२ परीत्तानन्तं उत्कृ०३ ५ युक्तानन्तं जघ०४ युक्तानन्त मध्य०५ युक्तानन्तं उत्कृ०६
अनन्तानन्तं जघ०७ अन्तानन्तं मध्य०८ अनन्तानन्तं उत्कृ० ९ | जघन्यासङ्ख्यातासङ्ख्यातकम् । “पढमचउसत्त गंत" त्ति प्राकृतत्वात् प्रथमचतुर्थसप्तमान्यनन्त
कानि । तत्र प्रथमानन्तकं-जघन्यपरीत्तानन्तकम् चतुर्थानन्तकम्-जघन्ययुक्तानन्तकम् सप्तमानन्तकं-जघन्यानन्तानन्तकं भवतीति । इह जघन्यमध्यमोत्कृष्टभेदतोऽसङ्ख्य यकानन्तकयोः प्रत्येकं नवविधत्वात् प्रदर्शितभेदानां सप्तमप्रथमादिसङ्ख्यानं सङ्गच्छत एव । इदमदम्पर्यम्द्वितीये युक्तासङ्ख्यातकपदवाच्ये जघन्ययुक्तासङ्ख्यातलक्षणे राशौ विवृते सति यावन्ति रूपाणि तावत्सु प्रत्येकं जघन्ययुक्तासङ्ख्यातकमाना राशयोऽभ्यसनीयाः, ततस्तेषां राशीनां परस्परताडने योराशिभवति तत् सप्तमासङ्खये यकं मन्तव्यम् । तृतीये त्वसङ्खये यकासङ्खये यकपदवाच्ये जघन्यासङ्खचे यकासङ्खये यकरूपे राशौ यावन्ति रूपाणि तावतामेव जघन्यासङ्खये यकासङ्घय यकराशीनामन्योऽन्यगुणने सनि यो राशिः सम्पद्यते तत् प्रथमानन्तकं जघन्यपरीत्तानन्तकमवसेयम् । चतुर्थे तु परीत्तानन्तकपदवाच्ये जघन्यपरीत्तानन्तकरूपे राशौ यावन्ति रूपाणि तावत्सङ्खथानां जघन्यपरीत्तानन्तकराशीनां परस्परमभ्यासे यावान् राशिभवति तत् चतुर्थमनन्तकं जघन्ययुक्तानन्तकं भवति । पञ्चमे तु युक्तानन्तकपदवाच्ये जघन्ययुक्तानन्तकरूपे राशौ यावन्ति रूपाणि तत्प्रमाणानामेव जघन्ययुक्तानन्तकराशीनां परस्परगुणने यावान् राशिः सम्पद्यते तत् सप्तमानन्तकं
१ मौलसप्तपदानि त्वेतानि-उत्कृष्टसङ्ख्यातकम् १ परीत्तासङ्खथातकम् २ युक्तासङ्घयातकम् ३ ससङ्खचातासङ्खथातकम् ४ परीत्तानन्तकम् ५ युक्वानन्तकम् ६ अनन्तानन्तकम् ॥